SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ -३.२६] तीयं सयं १०१ W275 २२५) वुझेसि पियाइ समयं त वि हु रे भणसि कीस किसय त्ति ।' उपरिभरेण अयाणुय मुयइ बइल्लो बि अंगाई || २५ || W 277 २२६) अणुणयपसाइयाए तुज्वराहे चिरं गणतीए । अपतोह हत्थंगुलीऍ रुन्नं वराईए ||२६|| तेन मे बाहू | अस्माभिरपि तस्योरसि मग्नाविव समुत्खातौ स्तनौ ॥] दृढमुग्धदत्तग्रन्थिरिव तेन कथमपि स्थापितौ बाहू, तेनाहं गाढं भुजाभ्यामवटब्धा इत्यर्थः । अस्माभिरपि तस्योरसि खुत्त ब्व समुक्खया थणया मग्नाविव उत्खातौ स्तनौ, इति विपरीतरतानुरागप्रकाशनम् । पूर्वार्ध उपमा, उत्तरार्धे तूत्प्रेक्षा । स्वाधीनपतिका नायिका, अनुकूलो नायकः ॥ २२४ ॥ २२५) समरस्य । [ उसे प्रियया समं तथापि खलु रे भणसि कस्मात् कृशेति । उपरिभरेण अज्ञ मुञ्चति बलीवर्दोऽपि अङ्गानि ॥] काचित् किमिति त्वं कृशेति प्रियेण पृष्टा तं प्रतिभिनत्ति । उद्यसे प्रियया सार्धं तथापि खलु रे भणति कस्मात् कृशेति । उयरिभरेण अयाणुय उपरिभरेण अज्ञ मुयइ बइल्लो वि अंगाई मुञ्चति वृषभोऽपि अङ्गानि किं पुनर्न वयं मुञ्चामः इति । सा तव हृदये वसतीति उभयभारधारणे कस्मान्न देहदौर्बल्यं जायत इति । वुज्झसि इति दुहिलिहिवहां दुज्झलिज्झवुज्झाः धातोः इति वहेः बुझादेशे रूपम् । उत्तरार्थान्तरन्यासाभ्यां संसृष्टिरलंकारः । रे इति निपातो निन्दायाम् । रे अरे इति संभाषणरतिकलहाक्षेपेषु ( वररुचि, ९.१५ ) ॥ २२५ ॥ २२६) ईशानस्य । [ अनुनयप्रसादितया तवापराधांश्विरं गणयन्त्या । अप्रभूतोभयहस्तागुल्या रुदितं वराक्या ।। ] काचित् सखी कस्याश्चिन्नायकं प्रतोदम् आह । अनुनयप्रसादितया रुदितं वराक्या । प्रसादितापि कि रोदितीति विशेषणद्वारेण कारणमाह । कथंभूतया । तुझबराहे चिरं गणतीए तवापराधांश्विरं गणयन्त्या । अतोऽपि किम् इत्याह । 1 w. उज्झसि, 2 w. तह वि अरे, 3 w तुह अबराहे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy