SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ १०२ गाहाकोसो [३.२२w 273 २२२)अन्वो दुक्करयारय पुणो वि तर्ति करेंसि गमणस्स अज्ज वि न हुंति सरला वेणीऍ तरंगिणो चिहुरा ॥ २२ ।। W 274 २२३) न वि तह छेयरयाइँ वि हरंति पुणरुत्तरायरसियाई । जह जत्थ व तत्थ व जह व तह व सब्भावरमियाइं ॥२३॥ W276 २२४) दढमूढेबद्धगंठि व्व मोइया कह वि तेण मे बाहू । अम्हेहि वि तस्स उरे खुत्त व्व समुक्खया थणया ॥२४॥ २२२) [हंहों दुष्करकारक पुनरपि चिन्तां करोषि गमनस्य । अद्यापि न भवन्ति सरला बेण्यास्तरङ्गिणश्चिकुराः ॥] काचित् प्रियं प्रवसन्तं सखेदमिदमाह । अन्वो दुक्करयारय अन्चो (हंहो) दुष्करकारक, पुणो वि तत्ति करेसि गमणस्स पुनरपि चिन्तां करोषि गमनस्य । यतः अज्ज वि न हुंति सरला अद्यापि न भवन्ति सरलाः वेणीऍ तरंगिणो चिहुरा वेण्यास्तरङ्गिणश्चिकुराः । एतदुक्तं भवति । त्वयि प्रवासरसिके ये बेणीबन्धाकुञ्चनकुञ्चिताः केशाः ते नाद्यापि सरलतामायान्ति । तत् किमर्थमियम् अचिरागतस्यापि तव पुनःप्रवासवासनाव्यसनितेति । अन्वो इति निपातो दुःखसूचने (वररूचि ९,१०)। चिहुरा इति स्फटिकनिकषचिकुरेषु कस्य हत्वे रूपम्(वररुचि २,४) । आक्षेपोऽलंकारः ॥ २२२ ॥ २२३) हालस्य । [नैव तथा छेकरतान्यपि हरन्ति पुनरुक्तरागरसिकानि । यथा यत्र वा तत्र वा यथा वा तथा वा सद्भावरतानि ॥] नैव तथा छेकरतान्यवि पारतन्त्र्यम् उत्पादयन्ति । कीदृशानि । पुणरुत्वरायरसियाई पुनरुक्तरागरसिकानि । जह जत्थ व तत्थ व यथा यत्रैव (यत्र वा तत्र वा ) यथा च तथा च (यथा वा तथा वा ) सद्भावरमियाई सद्भावरमितानि । आलिङ्गनचुम्बनदशनच्छेद्यविधाननिपुणनिधुवनविधेः सहजस्नेहभरनिर्भरनिष्णाताधिकसुरतानि विशिष्यन्त इत्यर्थः ॥ २२३ ॥ २२४) कस्याषि () [दृढमूदबद्धग्रन्थिरिव मोचितौ कथमपि 1 w. दढमूलबंधगंठि व्व. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy