SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ -३.२१] तीयं सयं W271 २२०) कह सा निव्वणिज्जइ जीऍ जहालोइयम्मि अंगम्मि । दिट्ठो दुब्बलगाइ व्व पंकवडिया न उत्तरइ ॥ २० ॥ W272 २२१) कोरंति चिय नासइ उयए रेह व्व खलजणे मित्ती । सा उण सुयणम्मि कया अणहा पाहाणरेह ब्व ॥ २१ ॥ २१९) राघवस्य । [अन्यः कोऽपि स्वभावो मन्मथशिखिनो हला हताशस्य । वीध्यते नीरसानां हृदये सरसानां प्रज्वलति ॥] अन्यः कोऽपि . स्वभावो मन्मथशिखिनः, हला चेट्याह्वानं, हताशस्य । तदेव दर्शयति (नीरसानां हृदये निर्वाति) सरसानां हृदये प्रज्वलति दीप्यते । अन्यो वह्निः खलु आवॆण दारुणा न दीप्यते शुष्केणेन्धनेन पुनर्दीप्यत एव । एकत्र नीरससरसशब्दो शुष्काईपर्यायौ, अन्यत्र निरनुरागसानुरागपर्यायौ । आभ्यां विरोधच्छाया काऽपि सहृदयचमत्कारिणी समुल्लसतीति । सजातिव्यतिरेको नामालंकारः (काव्यादर्श, २. १९८) ॥ २१९॥ २२०) रामदेवस्य । [कथं सा निर्वर्ण्यते यस्या यथाऽऽलोकिते अङ्गे । दृष्टिर्दुर्बलगौरिव पङ्कपतिता नोत्तरति ॥] कह सा निव्वण्णिज्जइ कथं सा निर्वर्ण्यते जोएँ जहालोइयम्मि अंगम्मि यस्या यथाऽऽलोकिते अङ्गे दिट्ठी न उत्तरइ दृष्टिर्नोत्तरति । कीदृशी का इव । पंकवडिया दुब्बलगाइ व्व पङ्कपतिता दुर्ब लगौरिव । अङ्गमङ्गं तस्या मनोहरमित्यर्थः । उपमालंकारः ॥ २२० ॥ २२१) पर्वतकुमारस्य । [क्रियमाणैव नश्यति उदके रेखेव खलजने मैत्री। सा पुनः सुनने कृता अनघा पाषाणरेखेव ॥] क्रियमाणैव विनश्यति उदके रेखेव खलजने मैत्री । सा पुनः सुजने कृता अनघा अक्षया भवति । केव । पाहाणरेह व्व पाषाणरेखेव । उपमाऽलंकारः ॥ २२१॥ १w. णिव्वणिज्जउ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy