SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ९८ गाहाकोसो ३.१३-] W265 २१३) अणुवत्तणं कुणंतो वेसे वि जणे अभिन्नेमुहराओ । अपसो वि सुयणो परव्वसो आडियाईए || १३|| W266 २१४) अणुदियह वड्ढियायर विभाणगुणेहि जणियमाहप्पो । पुत्तय अहियायजणो विरमाणो वि दुल्लक्खो ॥ १४ ॥ प्रसाद्यते । प्रवृत्त इति ( 1 ) । न केवलं ( तेन ) । तीए वि जलति दीववटिमम्भुत्तणंतीए तयाऽपि अन्तीम दोपवर्त्तिमुत्क्षिपन्या अहं हासितेत्यर्थः । अयमर्थः । मा कदाचित् विभवं (1) मत्प्रियो मां मन्दमन्देन दीपोद्योतेन (न) प्रत्यभिजानातीति । तदेषाऽहं तद्वत्र्त्तिमुद्दीप्य दर्शयामि आत्मानमिति । अथवा अमुना दीपवर्त्तिनो (१) वन्दनरूपेणेङ्गित लिङ्गतेन........ । अहुत्तणं (! अब्भुत्तणं) उत्क्षेपणम् । सूक्ष्मो नामालंकारः । तस्य लक्षणम् - इङ्गिताकारलश्योऽर्थ इत्यादि ( काव्यादर्श २,२६० ) । हास्यो रसः । एष मुखरागपार्श्वग्रहणौष्ठ कपोलनासिकास्फुरणैः । करतलताडनदृष्टिव्याघातांस कुञ्चनैः कार्यः || हास्योऽपि हासमूलः स्फुटमुत्तममधमाधम प्रकृतिः ः । विकृताङ्गवेषभाषाव्यापारेभ्यः समुद्भवति ॥ २१२ ॥ २१३) शूद्रकस्य । [ अनुवर्तनं कुर्वन् द्वेष्येऽपि जनेऽभिन्न मुखरावः । आत्मवशोऽपि सुजनः परवरा आभिजात्येन ॥ ] काचिदन्यासकमपि नायकगुणेन तथैव वर्तमानं प्रियं भिनत्ति । अवसो वि सुयणो अत्मवशोऽपि सुजनः परव्वसो परवशो भवति । कया । आहियाईए अभिजातकुलीनतया । किं कुर्वन् । अणुवत्तणं कुणंतो अनुवर्तनं कुर्वन् । वेसे व जणे द्वेष्येऽपि जनेऽपि । कीदृशः सन् । अभिन्नमुहराओ अभिन्नमुस्वरागः । त्वं खलु मयि वीतरागो यत् पुनरनुवृत्तिं विधत्से । अभिजातिशब्दस्य समृद्ध्यादिगणपाठाद् दीर्घत्वम् ( वररुचि, १,२ ) । अप्पव्वसो अ- परवशः ( परव्वसो परवशः ) इति सेवादित्वाद् द्वित्वे रूपे आत्मवशपरवशशब्दयोः । मध्या नायिका स्वीया ॥ २१३ ॥ 1w. अहिण्ण; 2w. अप्पवसो वि हु सुअणो. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy