SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ -३.१६] तीयं सर्य W267 २१५) विन्नाणगुणमहग्धे पुरिसे वेसत्तणं पि रमणिज्ज । जणणिदिए उण जणे पियत्तणेणावि लज्जामो ॥१५॥ W268 २१६) कह नाम'तीए तं तह सहावगरुओ वि थणहरो पडिओ। __ अहवा महिलाण चिरं को वा हिययम्मि संठाइ ॥ १६ ॥ २१४) हालस्य । [ अनुदिवसवर्धितादरविज्ञानगुणैर्जनितमाहात्म्यः । पुत्रिके अभिजातजनो विरज्यमानोऽपि दुर्लक्षः ॥ पुत्तय पुत्रिके अहियाय जणो विरजभाणो वि दुल्लक्खो अभिजात ननो विज्यमानोऽपि दुर्लक्षः । कोदृशः । जणियमाहप्पो जनितमाहात्म्यः । कैः । अणुदियहवड्ढियायरविन्नाणगुणेहि अनुदिवसवर्धितादरविज्ञानगुणैः । यथा यथा अभिजातजनो विरज्यते तथा तथा अधिकाधिकम् आदरविशेषं दर्शयति । अतो मय्ययमनुरक्त इति मा मनसि मंस्था इति । मुग्धाप्रबोधनम् । दक्षिणो नायकः । यः सद्भावं भयं प्रथम (१) गौरवं पूर्वयोषिति । न मुञ्चत्यन्यवृत्तेऽपि ज्ञेयोऽयं दक्षिणो यथा ॥ २१४॥ २१५) पराक्रमस्य । [विज्ञानगुणमहाघे पुरुषे द्वेष्यत्वमपि रमणीयम् । जननिन्दिते पुनर्जने प्रियत्वेनापि लज्जामहे ॥] पुरिसे वेसत्तणं पि रमणिज्जं पुरुषे द्वेष्यत्वमपि रमणीयम् । कथंभूते पुरुषे। विन्नाणगुणमहाघे विज्ञानगुणमहाबै । जणणिदिए उण जणे जननिन्दिते पुनजने पियत्तणेणावि लज्जामो प्रियत्वेनापि लज्जामहे । गुणवान् वरं विरक्तोऽपि न पुना रक्तोऽपोतरः, इत्यर्थः । विवेकिपुरुषप्रशंसापरेयमुक्तिः ॥ २१५ ॥ २१६) समरशक्तेः । [कथं नाम तस्यास्तत् तथा स्वभावगुरुकोऽपि स्तनभरः पतितः । अथवा महिलानां चिरं को वा हृदये संतिष्ठते ॥] कह नाम तोएँ कथं नाम तस्याः तं तह सहावगरुमओ वि विशेषेण तथा स्वभावगुरुकोऽपि थणहरो पडिओ स्तनभरः पतितः । अहवा महिलाण चिरं को वा हिययाम्म संठाइ कः किल महिलानां १w. तीअ तह सा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy