SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -३. १२] सीयं सयं W263 २११) हसियं सहत्थयालं मुक्वडं भाईएहि पहिरहि। पत्तप्फलसारिच्छे उड्डाणे पूसम्मि ११॥ W264 २१२) अज्ज मिह हासिया मामि तेण पाएमु तह पडं तेण । तीए वि जलंतिं दीववट्टिमभुत्तणंतीए ॥ १२ ॥ गृहद्वारतोरणनिषण्णा । का इव । वंदणमाछिय व्व वन्दनमालिकेव । यथा वन्दनमालिका मन्दिरद्वारे तोरणनिषण्गा अतिक्रामति दिवे (? दिवसम्) । वन्दनमालिकां निवेश्य तया सह त्वन्मार्ग मृगयमाणा मृगाक्षी म्हायतीत्यर्थः । अपश्य (!) सहोक्तिरलंकारः । उभयोरपि उपमानोपमेयभावयोः प्रारम्भणिकत्वात् (?) समुच्चयोपमेयम् इत्यन्ये । ओ इति सूचनायां निपातः ॥ २१० ॥ २११) पालित्तकस्य । हसितं स्वहस्तताले शुष्कवटम् आगतैः पथिकैः । पत्रफलसदृझे उड्डोने शुकवृन्दे ॥ ] पहिएहिं हसियं पथिकैर्हसितम् । सहत्थयालं स्वहस्ततालं करतले करं ताडयित्वेत्यर्थः। कथंभूतैः । सुक्कवडं आइएहि शुष्कवटमागतैः । कस्मिन् सति हसितम् । उड्डीणे पूसवंदम्मि उड्डीने शुककुले । कीदृशे । पत्त फलप्तारिच्छे पत्रफलसदृशे । शुकानां चम्चपुटपाटलिम्ना नोलच्छदच्छवितया च वटविटपिनः पत्रफल सादृश्यम् । आइओ आगतः । पूसो शुकः । वंद्रं वृन्दम् । हास्यो रसः । शुकशकुन्तोड्डयनम् मालम्बनविभावः । स्वकरतलताडनं सहितम् अनुभावः । संरब्धस्वरनेत्रं यद् विक्रुष्टोत्कण्ठस्वरहास्यम् । स्वकरताडितकरतलं पुनरपि हसितमित्याहुः । हेतुरलंकारः ॥ २११ ॥ २१२) अन्ध्रलक्ष्म्याः । [ अद्यास्मि हासिता सखि तेन पादयोस्तथा पतता । तयाऽपि ज्वलन्ती दीपवर्तिमभ्युन्नमयन्त्या ॥] अद्य स्वनायिकां तामनुनेतुं तथा सपत्नीनाम्ना पादयोः पतता तेन यूना अहं हासिताऽस्मि । सर्वत्रव खलु सपत्न्यनुकूलाचरणचिह्ननिह्नवपरेण प्रेयसी १w. उवगएहि; २w. पत्तअफलाण सरिसे; ३w.पूसविंदम्मि; ४w. अब्भुत्तअंतीए. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy