SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ -३.४] बीयं सयं W255 २०३) हुयंति लहु पुरिसं पव्त्रयमित्तं पि दो य कज्जाई निव्वरियमणिव्वूढे निव्वूढे जं अणिव्वरियं ॥ ३ ॥ W256 २०४) कं तुंगथणुक्खितेण पुत्ति दारद्विया पुलोरेंसि । उन्नामियकलसणिवेसियग्धकमलेण व मुद्देण ॥ ४ ॥ प्रियाभिसरणे बहुलानि (१) । सा ग्रीष्मसमयमध्याह्ना अग्न्या... द्युपद्रवभवश्च कलकलभस्वस्वभाव श्वसिति (?) । लकितदुर्दिन है भवतीति (?) चैव । नीहारपातपातात् पुस्थानबेति (?) निजकालाः । पराङ्गना चेयम् । स्वीया सर्वकामिनी चति । या तयोरायतना सा प्रार्थितेव प्र-स्ताववतीव तं स्वैरं गच्छेत् । अप्रार्थिताऽपि वाऽन्यासह ( ? अन्यया सह ) । सा प्रगल्भा या गतो गच्छेत् (?) नलकूबरमिता (1) प्रथमवरू मराग़मश्री-यात् (?) । अन्याङ्गनाऽभिसरति रुदित दिशि दिशि भयतरलदृष्टिपातेन । स्नूजायै दलितासितोत्पलस्रजमिव सृजन्तो । स्वीया व्यभिसरति । पतिं प्रयच्छति प्रथमनायिका भीत्या इत्यादि । एतत् स्वयं प्राप्तावसरं दशयिष्यामः | अज्झा उपभोगयोग्या युवतिः ॥ २०२ ॥ २०३ ) शूद्रकस्य । [ लघयतो लघु पुरुषं पर्वतमात्रमपि द्वे च कार्ये । निषेदनमनिर्व्यूढे निर्व्यूढे यदनिवेदनम् ॥] दो य कज्जाई पुरिसं लहुं लहुयंति द्वे च कार्ये पुरुषं लघु शीघ्रं लघयतः । किंविशिष्टं पुरुषम् | पव्वयमित्तं पि पर्वतमात्रमपि । के ते द्वे कार्ये इत्याह । निव्वरियं दुःखनिवेदनं यत् अणिग्वूढे अभरसहे पुंसि, निव्वूढे जं अणिव्वरिय निर्व्यूढे यद् दुःखानिवेदनम् ॥ २०३ ॥ २०४) गोविन्दस्वामिनः । [ कं तुङ्गस्तनोत्क्षिप्तेन पुत्रि द्वारस्थिता प्रलोकयसि । उन्नामित कलश निवेशितार्घकम लेनेव मुखेन ॥ ] पुत्ति पुत्रि कं तुंगथणुक्खितेण मुहेण द्वारद्विया पुलोएसि कं पुरुषं तुङ्गस्तनो रिक्षप्तेन मुखेन द्वारस्थिता अवलोकयसि । कथंभूतेन मुखेन । उन्नामियकलसणिवे-१w. दो विकज्जाई; २w. पलोएसि. ३ The following portion of the commentary is corrupt and abounds in quotations. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy