SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ९४ गाद्दाकोसो [३.५ W257 २०५) वइविवरणिग्गयदलो एरंडो साहइ व्व तरुणाणं । एत्थ घरे saras seहमित्तत्थणी वसई ॥ ५ ॥ W258 २०६) करिकैलह कुंभसंनिहघणपीणणिरंतरेहि तुंगेहिं । ऊससिउं पिन तीरइ किं पुण गंतुं हयथणेहिं ॥ ६॥ सियग्घकमलेण व उन्नामितकलशनिवेशितार्धकमलेनेव । धन्यः स्वल्वसौ यस्य त्वं मार्ग मृगाक्षि मृगयसे, इत्यर्थः । उपमाजातिभ्यां संसृष्टिरलंकारः 11 208 11 २०५) पालित्तकस्य । [ वृतिविवरनिर्गतदलः एरण्डः कथयतीति तरुणानाम् । अत्र गृहे हालिकवधूरे तावन्मात्रस्त नो वसति ।। ] एरण्डो गन्धर्वहस्ततरुः साहइ व्व तरुणाणं कथयतीव तरुणानाम् । कीदृशः । वइविवरणिग्गयदलो वृतिविवरनिर्गतदलः । किं तदित्याह । एत्थ घरे हलियवहू इद्दहमित्तत्थणी वसइ अत्र गृहे हालिकवधूः एतावन्मात्रस्तनी वसति । प्रवितताङ्गुलिकराकारेण पत्रेण यौवनप्रमाणमिव प्रकाशयतीति । स तवेत्यनुमानेन (1) उत्प्रेक्षा । तदुक्तं वक्रोक्तिजीवितकृता संभावनानुमानेन इत्यादिना ग्रन्थेन ( वकोक्तिजीवित, ३,२५) । वई वृतिः । साहइ कथयतीति ॥ २०५ ॥ २०६ ) तस्यैव ( पालित्तकस्य ) । [ करिकलभकुम्भसंनिभघनपोननिरन्तराभ्यां तुङ्गाभ्याम् । उच्छ्वसितुमपि न शक्यते किं पुनर्गन्तुं हतस्तनाभ्याम् || ] काचित् कयाचित् सर्वाङ्गावतीर्णतारुण्य भरनिर्भरा प्रियाभिसरणेऽभिहिता इदमाह । हयथणेहिं ऊससिउं पि न तीरइ किं पुण गंतुं हतपयोधराभ्याम् उच्छ्वसितुमपि न शक्यते किं पुनर्गन्तुम् । कथंभूताभ्याम् । गयकलहकुंभसंनिहघणपीणणि रंतरेहि ँ गजकलभकुम्भसंनिभघनपीननिरन्तराभ्याम् । पुनश्च कीदृशाभ्याम् । तुंगेहिं तुङ्गाभ्याम् । ईदृशेनामुना कुम्भद्वयेन उच्छ्वासोऽपि न मे इति । गच्छेति का कथा मन्यसे, इत्यर्थः ॥ २०६ ॥ १w. गअकलह. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001371
Book TitleGahakoso Part 1
Original Sutra AuthorSatvahan
AuthorMadhav Vasudev Patvardhan, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages305
LanguageHindi
ClassificationBook_Devnagari & Literature
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy