________________
II. 136]
हल कार्यम्
Hc. II.146 T. II.1.29
Vr.IV.23 Pu. IV 23 RT.I.6.22 Mk. IV.39
Ho. III. 180 T. II. 4.41
क्लादेस्तूणडादिः ॥१३॥ होऊण । गंतूण ॥ भूत्वा। गत्वा ॥
न्तङ शतुः ॥१३२॥ होतो ॥ भवन् ॥
टीका। ङित्वाद्वर्गपञ्चमलोपाभावः। धातुमतोऽम इति मस्य नः। ङनोहल्यनुस्वारः ( II. 118 ) इत्यस्यानुस्खारः ।
शानस्य वा ॥१३३॥
Vr.VII.10
Ho. III.181 T. II.4.42
वेवंतो वेवमाणो वा ॥ वेपमानः ॥
Vr. IV. 24
Ho. II. 145 T. II.1.28
तृरिरः ॥१३४॥ गमिरो॥ गन्ता ॥
ता-त्वयोर्दा-तूणौ ॥१३॥ मूढदा। मूढतूणं ॥ मूढ़ता मूढत्वं वा ।। मतोरिल्लादिः ॥१३६॥
Pu. IV.28
Ho.II. 169 . II. 1.1
Vr. IV. 26 Pu. IV.30 T RT. I. 5.21 Mk. IV.46-47
धणइल्लो। णिहालू । निद्दाला। उवहारुल्लं' । पुण्णवंतो। रोसइल्लो ॥ धनवान्। निद्रालुः निद्रावान् वा। निद्रावती। उपहारवत् । पुण्यवान् । रोषवान् ॥
1) Found in S1 only. 2) ABCCIP तुण । 3): P.-रुग्णं | 4) P.-इत्तो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org