SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ३४ संक्षिप्तसारे प्राकृताध्यायः संधि प्राप्तः || १३७॥ नित्यप्राप्तोऽपि संधिर्वा भवति ॥ ब्रासइसी वासेसी वा । कुसअग्गी कुसग्गी वा ॥ देवं इमं देवमिमं वा । तिइअ तीअ वा ॥ व्यासऋषिः । कुशाग्निः । देवमिमम् । तृतीयम् ॥ कचिन्न स्यादेव । वालाए ॥ वालायाः ॥ दीर्घो वा सुभगादेः ॥१३८।। सुहओ सूहवो वा । विसं वीसं क्वचिन्नित्यम् * ॥ सालीवणं । पीलूवणं ॥ Ho. I. 43. आद्-ईद्-ऊल - लुप्तव्यञ्जने ॥ १३६|| T. I. 2. 8. 6 आसासो | वीसासो । ऊसवो ॥ आश्वासः । विश्वासः । उत्सवः ॥ टीका । लुप्त व्यञ्जनं यस्य तल्ल प्तव्यञ्जनम् । आश्वासशब्दस्याद्य पान्तलवरः ( II. 47 ) इति वकारलुक् 1 आदीदूतश्च संयुक्ते ( I. 14 ) इति ह्रस्वे कृते पुनर्दीर्घः ॥ 8 दुर्लभादावदुःखितेऽद्वित्वे वा ॥१४०॥ दूलहो || दुःखिते तु दुहिओ ॥ द्वित्वे तु दुल्लहो दुक्खओ ॥ 9 विंशत्यादौ ङादिलुक वसई 11 टीका | स्त्रियामात् ( II. स्वारो गृह्यते । प्रकृते ऽनुस्वारस्थानीयत्वात् 14 ॥ वा ॥ वेणुवणं वेणूवणं वा ॥ 10 Jain Education International ॥ १४१ ॥ [ II. 137 I तीसा 12 11 विंशतिः 1 त्रिंशत् ॥ Vr. I. 17 RT. I. 5. 14 Mk. IV. 5 For Private & Personal Use Only Ho. I. 92 124 ) इति तकारस्य आकार: 13 ॥ ङ-पदेनात्रानु & separate सूत्र (No 142 ). a separate sūtra ( No. 144 ) (1) P. कुसाग्गी । 2) In P this is given as 3) ABCC 1 P. सूहओ वा । 4 ) In P it is given as 5) P reads अद् इद् उल् eto. 6) P. आसो । 7 ) Found in S1 only. 8) Found in S only. 9) P. दुलहो दूलहो वा 10) P reads मा दिलुक् । 11 ) B. वीसह 12) P. तीसा | 13) Found in S only. 14 ) Found in S1 only. www.jainelibrary.org
SR No.001368
Book TitlePrakritadhyaya
Original Sutra AuthorKramdishwar
AuthorSatyaranjan Banerjee, Dalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1980
Total Pages140
LanguageSanskrit, Prakrut, English
ClassificationBook_Devnagari & Grammar
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy