________________
संक्षिप्तसारे प्राकृताध्यायः
[II. 126
Vr. IV.10-11 HO.I.18-19 Pu. IV.16 T.I.1.85-86 RT. I 5.12 Mr. IV.27
समास-पुंलिङ्गयोरकारः ॥१२६।। वाअक। सुवाओ । वाचाकृतम् । सुवाक् ॥
दिक-शरत्-प्रावृषोऽदन्ताश्च ॥१२७॥ दिसो। सरदो। पाउसो॥
टीका। पाउस । पाउस इति प्रकृते पुसि प्रावट-शरन्नसन्ताः ( II. 129) इति पुस्त्वम् । लुगन्तो हल् ( II. 120 ) इति लोपः। अता सोरिति ( III. 2 ) ओत्वम् ॥ __ पृष्ठादिर्वा ॥१२॥
Mk. IV. 29 पृष्ठादिः स्त्रियां वा भवति ।। पुटु पुट्ठी ॥ अक्षि प्रश्न ॥ [ अच्छी अच्छि। पण्हा पण्हो।] टीका। पुट्टमिति । उदृत्वादेश्व' ( I. 30 )॥
पुंसि प्रावृट-शरनसन्ताः ॥१२६॥ प्रावृट -शरन्-नकार-सकारान्ताश्च पुसि भवन्ति ॥ पाउसो। सरदो। कम्मो। जसो॥ प्रावृट् । शरत् । कर्म । यशः॥ टीका। नान्तं नपुंसकं विद्धि पुलिङ्गेऽपि प्रचक्षते ।
एवं लिङ्गे विपर्यासो शेयः शब्दान्तरेष्वपि ॥ न शिरो-नमसी ॥१३०॥
Vr. IV.18 Pu. IV. 18 RT. I. 5.18 Mk. IV.27
Hc. I. 31 . I.1.60
Vr.IV.18-19 Pu. IV.18 Mk. IV.27
Ro. I. 32 T.I.1.49
सिर । णह॥
1) Found in S, only. 2) Found in S only. 3) ABCC, SS.Pशरद्वसन्ताः । But it should be corrected as न, which we find in the vrtti, 4) S. सिरिं।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org