________________
३१
Vr. IV. 6
Ho.1.11
Mk: IV. 13
-II. 125]
हलकार्यम् लुगन्तो हल ॥१२०॥
Pu. IV. 12 . I. I. 26 अन्तो हल लुम् भवति ॥ मरू। अच्छरअणो ॥ मरुत् । अप्सरोगणः ।।
टीका। अप्सरोगणः । ओकारस्य अकारः प्रकृतित्वात् ओकारोऽत्रलुप्तः । एवमन्यदपि बोध्यम् ॥
Ho. I.13-14 T. I.1.26
RT.I.5.4
न निर्दुरोरति ॥१२॥ निरासो। दुरासो॥
पुनरो नोक्ते ॥१२२॥ पुणरुत्त॥ कचिद्वाधिः ॥ पुणोवि पुणवि पुणरवि वा।
टोका। मनःशिलादौ स ओद्वा ( II. 146) इति रेफस्य स्थाने ओकारः। विसर्गविधौ सकार-रेफयोरैक्यात् ॥
मांसादेरनुस्खारो वा ॥१२३॥ - मंसं मांसं वा। कह कह वा॥ नूनं किंपुनः इदानी सम्मुख इत्यादि । [णण णूणं । किउण किंउणो। दाणी इदाणीं। समुह संमुह।]
स्त्रियामात् ॥१२४।। स्त्रीलिङ्गेऽन्तो हल आकारो भवति। सरिआ ॥ सरित् । न विद्युतः ॥१२॥
IV... Ho. 1. 15 विज्जू । विद्युत् ॥ टीका। विद्युदित्यस्य स्थाने द्यस्य ज्ज ( II. 18 ) इति ज्जः ।।
Vr.IV.16 Pu. III. 25 RT.I.5.15 Mk. IV.25
HO.I.29 T.I.1.14
Vr. IV.7,9 Ho. I.15 ME. IV. 14T.I.1.29
Vr. IV.9 Mk. IV. 14
He. I. 16
____1) Found in St only. 2) In P it is given as a separate sātra (no. 126). 3) Found in 8 only.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org