SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ पर्याय अधिकार ( १३ ) १ अनन्तभागवृद्धिः २ असंख्यातभागवृद्धिः ३ संख्यातभागवृद्धिः ४ संख्यातगुणवृद्धिः५ असंख्यातगुणवृद्धिः ६ अनन्तगुणवृद्धि । इति षट वृद्धिः। अनंतगुणहानिः २असंख्यातगुणहानिः ३ संख्या. तगुणहानि: ४ संख्यातभागहानिः ५ असंख्यात भागहानिः ६ अनन्त भागहानि: । इति षट् हानि । एवं षड्वृद्धि षड्हानिरूपा ज्ञेया अगुरुलघुत्वशक्तिः ॥ १७ ॥ अगुरुलघु गुणपर्यायरूप स्वभावपर्याय १२ प्रकार षट्म्थान पतित हानि वृद्धिरूप है । प्रत्येक वृद्धि अंगुलके असंख्यात बार होने पर आगेकी वृद्धि होती है । ऐसी वृद्धि हानि क्रमशः होती है। टीप- अगुरुलघुणा अणंता समयं समयं समुन्भवा जे वि । दवाणं ते भणिया सहावगुणपज्जया जाण ॥ स्वभावगुणपर्याया अगुरुलघुगुणषड्हानिवृद्धिरूपाः । सर्वद्रव्याणां साधारणाः ।। सूक्ष्माः अवाग्गोचराः प्रतिक्षणं वर्तमानाः आगमप्रमाणात अभ्युपगम्या अगुरुलघुगुणाः ॥ सूक्ष्मः जिनोदितं तत्वं हेतुभिनैर्व हन्यते । आज्ञासिद्धं तु तद् ग्रात्यं नान्यथावादिनो जिना ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001365
Book TitleAalappaddhati
Original Sutra AuthorDevsen Acharya
AuthorBhuvnendrakumar Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1989
Total Pages168
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Nyay
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy