________________
(६०)
आलाप पद्धति
स्निग्धत्वरुक्षत्व गुणके कारण दो अथवा दो से अधिक संख्यात-असंख्यात-अनंत परमाणु ओंकी जो बहुप्रदेश रूप स्कंध अवस्था उसको स्वजाति १ असद्भूत व्यवहार नय कहते है।
२) विजाति असद्भूत व्यवहारो यथामूर्तं मतिज्ञान मूर्तद्रव्येण जनितं ।। ८६ ॥
कर्मोपाधि सापेक्ष जीवके मतिज्ञानादि विभाव अवस्था परिणमन मतिज्ञानावरण कर्म के क्षयोपशम निमित्त से होना यह विजाति२ असद्भूत व्यवहार नय है ।
३) स्वजाति-विजाति-असदभूतव्यवहारो यथा- ज्ञेये जीवे-अजीवे ज्ञानमिति कथनं, ज्ञानस्य विषयत्वात् ॥ ८७ ॥
टोप-१ अणुरेक प्रदेशोऽपि येनानेकप्रदेशकः । वाच्यो भवेत् असद्भुतो व्यवहारः स कथ्यते ।।
। सं नयचक्र पृ. ४७ ) घटपटादि संबंध प्रबंध: परिणति विशेष कथकः । टीप-२ एकेंद्रियादि जीवान्त शरीराणि स्वरूपाणि ।। शरीरमपि यो जीवं प्राणिनो वदति स्फुटं । असद्भुतो विजातीयो ज्ञातव्यो मुनिवाक्यतः ।। ८ ।। मूर्तमेवमिति ज्ञानं कर्मणा जनितं यतः । यदि नैव भवेत् मूर्त मूर्तेन स्खलितं कुतः ।।
( सं नयचक्र पृ. ४५ ) .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.