________________
विद्युतः उचोतः विबुदुधोतः, तस्य जेत्री-जयनशीला विधुदुद्योतजेत्री, तया ___. धुत्या-कान्त्या, वां-दिवम् उद्योत्य-प्रकाशयित्वा, दिवः मणिः धुमणिः,
उद्यश्चासौ घुमणिश्च उद्यधुमणिः, तम् उदीयमानं सूर्य, दुर्भे च तत् अवधं च पापं दुर्भेद्यावधं सद्यमोद्यानं, तस्य मोदः-पुष्टिः, तमुपदधतेकुर्वते, स पूर्वोक्तः, जिनानां-सामान्यकेवलीनां पतिः-स्वामी जिनपतिः, क-युष्माकम् , अतिनिन्दितुं योग्या अतिनिन्द्या, ताम् अविद्याम्-अज्ञानं सधः-शोधं चतु-नारोंकरोतु ॥ ३ ॥
भावार्थ:-आनंद पामेला देवेन्द्रोए पूजेला, विद्यारूप नदीना मूल उत्पत्तिस्थान, चक्रवर्तिओने पण वांदवा योग्य, एवा प्रभुना चरण कमळरूप मेघो, विजळीना प्रकाशने जीतनार, पोतानी कांतिथी स्वर्गने प्रकाश करीने उगता सूर्यनी पेठे दुःखथी भेदी शकाय एवा अज्ञानरूप अंधकारने ढांकी दइने सारा यमरूप उद्यानने पुष्टि करे छे, ते जिनपति तमारी अति निन्दवा लायक अविद्यानो नाश करो. ३. मू-कृत्वा हाटककोटिभिर्जगदसद्दारिद्यमुद्राकथं,
हत्वा गर्भशयानपि स्फुरदरीन् मोहादिवशोद्भवान्। तप्त्वा दुस्तपमस्पृहेण मनसा कैवल्यहेतुं तपखेधा वीरयशो दधद्विजयतां वीरस्त्रिलोकीगुरुः ॥४॥
शब्दार्थ:कृत्वा-करीने
हाटक-सुवर्ण कोटिभि:-क्रोडोवडे जगत्-जगत् असत्-नथी . दारिब-दारिद्र मुद्रा-छाप-गुदा कथं-कथा-वार्ता . हत्वा-हणीने
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org