________________
२९९
गर्भ-मर्ममा शयान्-रहेलाने अपि-पण स्फुरत-स्फुरायमान अरीन्-शत्रुओने मोहादि- मोहादिना वंश-वंशमां उद्भवान्-थयेलाने तप्त्वा-तपाने दुस्तपं-दुष्करतप अस्पृहेण-स्पृहाविना मनसा-मनथी कैवल्य-केवळज्ञानना हेतुं-हेतुभूत तपः-तपने त्रेधा-त्रण प्रकारे वीर-वीरनो यशः-यश गुरु:-गुरु दधत्-धारणकरता विजयतां-विजयपामु त्रिलोकी-त्रम लोकना
टी. कृत्वेति-हाटकानां-सुवर्णानां कोटयः हाटककोट्यः, ताभिः जगत्, न सती असती, दरिद्रस्य भावः दारिवू, तस्य मुद्रा दारिद्यमुद्रा,. तस्याः कथा दारि मुद्राकथा, असती-अविधमाना दारिमुद्रा कथा यस्मिन् तत् असदारियूमुद्राकथं, कृत्वा-विधाय च मोह आदिर्येषां ते मोहादयः, तेषां वंशः मोहादिवंशः, तस्मिन्नुद्भवः- उत्पत्तिर्येषां ते मोहादिवंशोद्भवाः, तान्, गर्भे शेरते इति गर्भशयाः, तान् अपि गर्भशयानपि स्फुरन्तोति स्फुरन्तः, ते च ते अरयश्च स्फुरदरयः, तान् प्रबलशत्रून् हत्वा च, न विद्यते स्पृहा यस्मिन् तत् अस्पृहं, तेन मनसा, दुःखेन तप्यते इति दुस्तपं, तत् , कैवल्यस्य-मोक्षस्य हेतुं कारणं तत्, तपस्तप्त्वा, त्रेधा-त्रिभिः प्रकारैः, . वीरस्य यश:-कीर्तिः वीरयशः, तत् दधातीति दधत् , त्रयाणां लोकानां समाहारः त्रिलोको, तस्याः गुरुः त्रिलोकीगुरुः, वीरः-महावीरप्रभुः,. विजयताम् सर्वोत्कर्षेण वर्तताम् ॥ ४ ॥
भावार्थ-क्रोडो सुवर्णश्री जगतने दारिद्र रहित करीने, मोहा-. दिना वंशमां उत्पन्न थयेला ( काम-क्रोधादि ) शत्रुओने हणीने, दुःखे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org