SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ द्यां स्वर्गने मुद्यत्-हर्ष पाता मता:- पूजायेला जेच्या - जीतनार आद्य-प्रथम सत्-सत् मोदम् - पुष्टि उद्यत् - उदय पामता चन्द्या-वंदन करवा योग्यने पण २९७ शब्दार्थ: Jain Education International त्या - कान्तिथी घुसत्-देवताना विद्युत्-विजळी विद्या- ज्ञानरूप उद्योत - प्रकाशने नदी - नदीना सद्योनयः - उत्पत्तिस्थान उपदधते - करे छे यम-यम दुर्भेद्य - दुःखे भेदाय घुमणि - सूर्य अभिवन्द्या: - वंदन करवा योग्य चरण कन्दा: - मेघो यत्पाद - जेना जिनपति: - तीर्थङ्कर निन्द्यां - निन्दवा योग्य अविद्याम् - अज्ञानने वः - तमारी उद्योत्य-प्रकाशीने अधिप - स्वामीथी उद्यान - उद्यान अवधं - पापने समाच्छाद्य - ढांकी द सद्यः- एकदम द्यतु- नाश करो अति घणी टी०द्यामिति - मुबद्धुसदधिपमताः - मुदं हर्षम् एति - प्राप्नोतीति मुधन्, दिवि स्वर्गे सीदन्तीति घुसद : - देवास्तेषाम् अधिपः - स्वामी इन्द्रः, मुश्वास सदधिपश्य मुद्यदधुसदधिपः - देवेन्द्रस्तेन मता:- पूजिताः मुद्यद्सदधिषमताः, विद्या एव नदी विद्यानदी, तस्याः अद्याश्च ता सद्योनयश्च शोभनानि उत्पत्तिस्थानानि अभिवन्दितुं योग्याः अभिवन्द्याः, वन्चैः चक्रवर्तिभिः अभिवन्द्याः -- पूज्याः वन्द्याभिवन्द्याः यस्य प्रभोः पादाः यत्पादाः, यत्पादा एव कं- जलं ददातीति यत्पादकन्दाः, यत्पादमेघाः, " For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy