SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ २८८ मू-स्यादेकाक्षरिणा पदेन धरणी, शम्भुस्तथैवाग्रतः तादृक् किं सविसर्जनीय इह नोत्तारं सतारं कथं; इत्यभ्यर्थनया फलेग्रहिवचो, विज्ञप्तिकापूर्वकं, वन्देऽहं सततं सुरासुरनतं, श्रीनेमिनाथं मुदा ॥२२॥ शब्दार्थःस्यात्-होय एक-एक अक्षरिणा-अक्षरवाळा पदेन-पदवडे धरणी-पृथ्वी शम्भु-शीव तथा तेवी . एव-ज अग्रतः-आगळ तादक्-तेवू . किं-शुं सविर्सजनीय-विसर्गइह-आ लोकमां ना-मनुष्यने __ सहित उत्तार-तारनार सतारं-तारनार अत्यंत- अभ्यर्थनया-प्रार्थनाफलेग्रहि-फळ ग्रहण- श्रेष्ठ ___ करनार वचः-वचनथी विज्ञप्तिका-विनंति पूर्वकं-पूर्वक . श्रीनेमिनाथं-श्री नेमिनाथने टी० स्यादिति-एकं च तद् अक्षरं च एकाक्षरं तदस्ति अस्येति एकाक्षरि तेनासंयुक्तवर्णन, धरणी-पृथ्वी स्यात् तत्पदं किमस्ति इति प्रश्नः (उत्तरः नेमिः ), तथैव अग्रतः शम्भुः स्यात् तत् पदं किमस्ति इति प्रश्नः ( उत्तरः नाथ ! ) विसर्जनीयेन सह वर्तते इति सविसर्जनीयः तादृक् किं (नेमिनाथः), इहास्मॅिल्लोके न उत्तारयति इति नोत्तारस्तम् , नोतारं सतारं कथम् इति विरोधः, परिहारस्तु नः गणपतिः तस्य उत्तारम् नोत्तारम् अभ्यर्थनया-प्रार्थनया, फलानि गृह-तीति फलेग्रहीणि तानि च : फलाह ग्रहण- श्रष्ठ वडे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy