SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ सुहृत्-मित्र उत्तरकालं - पछीनो संलाप - वातचित भीतः -डरेलो कथं-केम वेश्मसु-घरमां तिष्ठति - रहे छे उपेतः- सहित विनय-विनय तादृशं -तेवा प्रभुं प्रभु नमिम् - नमिनाथने टी० विश्वमिति – लोकेषु विदितः - प्रसिद्धः लोकविदितः, को विश्व जगत् दरिधर्ति इति प्रश्नः (उत्तरः न ) सुष्टु-शोभनं हृदयं यस्य स सुहृत् - सखा, सुष्ठु आगतं स्वागतं, तत् मित्र संलापस्य - मिथो भाषणस्य उत्तर: संलापोत्तरः, तस्य कालः संलापोत्तरकालः, तं किमालपति इति प्रश्नः ( उत्तरः मित्रं स्वागतं, कुतश्चित् निमित्तात् कारणात् भीतः -- भयं प्राप्तः पुरुषः कथं ब्रूते इति प्रश्न: ( उत्तर: हे नाथ ) स नमिनाथः अन्तः हृदयं तदेव वेश्म अन्तर्वेश्म, तत्र तिष्टति इति हेतोः विनयेन उपेतः युक्तः - विनयोपेतोऽहं सुरासुरनतं श्री वीतरागं तादृशं नमिं नमिनामानं एकविंशतितमं जिनं सततं नैरन्तर्येण वन्दे - वन्दनं करोमि. २१ समय अन्तर्-हृदयमां इति - आ प्रमाणे ૨૮૭ स्वागतं - स्वागतः आलपति कहे छे कुतश्चित् - कोइ वखत भावार्थ:- जगत् प्रसिद्ध कोण आ लोकने वारंवार धारण करे छे ? (न. कोइ नहि. ) मित्र आवेला मित्रने वातचीत थया पछी शुं कहे छे ? ( मित्र भले आव्या ) भय पामेलो माणस शुं बोले छे ? ( नाथ ) आ प्रश्नोना उत्तरभूत नमिनाथ, हृदयरूप गृहमां रहेल छे; तेथी विनययुक्त हुं देव-दानवोए नमस्कार कराएलां, वीतराग श्री नमिनाथने, निरन्तर वन्दन करूं छं. २१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy