SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ ३२ मानोन्मान प्रमाणवाळु शास्त्रमा कह्यं छे, ते देव-दानवोथी नमेला, श्री कुन्थुनाथने, हुं हम्मेशां हर्षथी वन्दन करुं छं. १७ । मू-अर्थस्तावदभूदनन्तगमयुक्, सूत्रं ततो जायते, स्मानन्तार्थसुसंग्रहिण्युपचितं, नियुक्तियुक्तं वृतम् । पाश्चाङ्गं जिनतो यतः किमपरं, त्रैलोक्यसारं च तं, वन्दे श्रीअरनाथमुत्तममहं, श्रीवीतरागं मुदा ॥१८॥ ... शब्दार्थअर्थ:-अर्थ तावत्-तेटलो अभूत-थयो अनन्त-घणा आगमयुक्-आलावा- सूत्र-सूत्र ततः-ते पछी सहित जायते-थयु अनन्तार्थसुसङ्- उपचितं-युक्त नियुक्ति-नियुक्ति अहिणी-भाष्य वृत्तम्-वृत्ति पाञ्चाङ्गं-पाश्चअङ्ग जिनत:-जिनथी यतः-जेथी किम्-शु त्रैलोक्य-त्रणलोकमां सारं-सार अरनाथ-अरनाथने टी० अर्थइति-तावत् आदौ अर्थोऽभूत्-जातः, ततः तदनन्तरं न विद्यतेऽन्तो येषां तेऽनन्ताः, ते च ते गमाश्च अनन्तगमाः, तैर्युज्यते इति अनन्तगमयुक्, अनन्तश्चासौ अर्थश्च अनन्तार्थ:, अनन्तार्थश्च सुसझहिणी च भाष्यम् अनन्तार्थसुसङ्कुहिण्यौ, ताभ्याम् उपचितं युक्तं अनन्तार्थसुसंग्रहिण्युपचितं ( अर्थभाष्यसहितं), नियुक्त्या युक्तं नियुक्तियुक्तं, नियुक्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy