________________
२८३
सहितं वृतं वृत्तिसहितं पञ्च अङ्गानि यस्य तत् पञ्चाङ्गम्, एतादृक् सूत्रं जिनात् इति जिनतः, जायते स्म समपद्यत यतो यस्मात् पञ्चाङ्गसूत्रात् किमपरम् अन्यत् ,त्रयोऽवयवा यस्य स त्र्यवयवः,सचासौ लोकश्च, त्रिलोकः स एव त्रैलोक्यं तस्मिन् सारं-श्रेष्ठं किमस्ति, अर्थात् किमपि नास्ति, तं श्रीवीतरागम्, उत्तमं श्रिया युक्तः श्रीयुक्तः, स चासौ अरनाथश्च श्रीअरनाथः, तम् अष्टादशमं, जिनं मुदा-हर्षेणाहं वन्दे-वन्दनं करोमि. १८
भावार्थ-प्रथम अर्थ पछी अनन्तआलावाए सहिल, अनंत अर्थ संग्राही भाष्य युक्त वृत्ति धइ. ए प्रमाणे पञ्चाङ्गी सूत्र जीनेश्वरथी थयु, जे *पश्चाङ्गी सूत्रथी अधिक त्रण लोकमां शुं छे ? अर्थात् कांइ नथी, एवा ते उत्तम वीतराग श्री अरनाथ जिनने, प्रेमथी हुं वन्दन करूं छं. १८ मू०-खाष्टैकप्रमिता विधाश्च विविधाः, सन्ति क्रियावादिना--
मज्ञानां मुनिषद्प्रमाश्च जलनिध्यष्टाक्रियावादिनाम्। द्वात्रिंशद्विनयश्रितामनुपम, दृष्ट्वैषु सम्यग्दृशं, वन्देऽहं सततं सुरासुरनतं, श्रीमल्लिनाथं मुदा ॥ १९ ॥
शब्दार्थ:ख-आकाश १ . अष्ट-आठ
प्रमिता-माप विधा:-प्रकार विविधाः-जातजात क्रियावादिनां-क्रिसन्ति-छे
अज्ञानां-अज्ञान यावादीओना ... * सूत्र, वृत्ति, भाष्य, नियुक्ति अने चूर्णि.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org