SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ आद्यं-प्रथम सुरुचिरं - सुंदर यस्य - जेना गणना- संख्या लक्षणम् - लक्षणवाळा शास्त्रे - शास्त्रमां सदा-हमेशां ૨૨ शब्दार्थ Jain Education International संहननं:- संघयग संस्थानम् - आकार अष्टाधिक - आठ वधारे तनोः - शरीरनुं युक्तं युक्त मानोन्मानमथ तथा-तेवी रीते सत्सहस्र - एक हजार लसत् - देदीप्यमान उदितं कर्तुं छे - प्रमाण- प्रमाणोपेत स्थितं - रहेलं श्री कुन्थुनाथं - श्री कुन्थुनाथने टी० आद्यमिति - शास्त्र आगमे यस्य प्रभोः तनोः -- कायस्य, आदौ भवमाद्यं, प्रथमं संहननं–सङ्घातः उदितं (दृढसन्धियुक्तशरीरमित्यर्थः) तथा शोभनं रुचिरं, मनोहरं सुरुचिरम्, आर्थ - प्रथमं संस्थानम् उदितं कथितं, अष्टाभिः अधिकम् अष्टाधिकं तत् च तत् सत्सहस्रं च अष्टाधिक सत्सहस्रं, तस्य गणना अष्टाधिकसत्सहस्रगणना, तया युक्तं लसति शोभते इति लसत् लसत् च तत् लक्षणं च लसल्लक्षणम् उदितं कथितं तथा यस्य प्रभोः शरीरस्य प्रमाणं मानं च उन्मानं च एतयोः समाहारः मानोन्मानं, शास्त्रे स्थितं, सुरासुरनतं तं श्रिया युक्तः श्रीयुक्तः स चासौ कुन्थुनाथश्च श्री कुन्थुनाथः तं सप्तदशमं जिनं सततं नैरन्तर्येग मुद्रा प्रेम्णाऽहं वन्देवन्दनं करोमि १७ * " भावार्थ — जेमनुं शरीर प्रथम संघयण अने सुंदर प्रथम संस्थान ( आकृति ) वाळु, तेमज देदीप्यमान एक हजार ने आठ गुणयुक्त, dung For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy