SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ . २८० प्रतिभावकः, न प्रतिभावकः अप्रतिभावकः, तं नाम अप्रतिबद्धं, क्षेत्राद् इति क्षेत्र तः, ग्राम: आदिर्यस्मिन् तस्मिन् ग्रामनगरादौ, अप्रतिभावकं, कालाद् इति कालतः, समयश्च आवली च समयावल्यौ, ते प्रभृतिर्यस्मिन् स समयावलीप्रभृतिकः, तस्मिन् अप्रतिभावकम्-अप्रतिबद्धं, समं रागद्वेषरहितम्-उदासीनमित्यर्थः, सुरासुरनतं, मदश्च अष्टविधः, भीश्च भयं, हास्यं च हसनं, क्रुधं च क्रोधः, मद-भी-हास्य-क्रुधः ते आदिर्यस्मिन् स मद-भी-हास्य-क्रुधादिः तस्मिन् , अप्रतिभावक-अप्रतिबद्धं समं रागद्वेष-रहितं-उदासीनमित्यर्थः, सुरासुरनतं श्रिया युक्तः श्रीयुक्तः, स चासो शान्तिनाथश्च श्रीशान्तिनाथः, तं षोडशमं जिनं सततं मुदा हर्षेणाहं वन्देवन्दनं करोमि १६ भावार्थ-द्रव्य थकी अनन्त रूपवाळा सचित्त, अचित्त अने मिश्र वस्तुना समूहने विषे प्रतिबन्ध रहित, क्षेत्र थकी ग्रामनगर आदिने विषे प्रतिबन्ध रहित; काल थकी समय आवळी मुहूर्त विषे प्रतिबन्ध रहित अने भाव थकी आठ मद, भय हास्य अने क्रोध आदिने विषे प्रतिबन्ध रहित, एवा समान वृत्तिवाळा देवदानवोए नमेला, सोळमा श्रीशान्तिनाथस्वामिने, निरन्तर प्रेमथी हुं वन्दन करूं छु. १६ मु०--आधु संहननं तनोः सुरुचिरं, संस्थानमाचं तथा, यस्याष्टाधिकसत्सहस्रगणनायुक्तं लसल्लक्षणम् : मानोन्मानमयप्रमाणमुदितं, शास्त्रे स्थितं तं सदा, वन्देऽहं सततं सुरासुरनतं, श्रीकुन्धुनाथं मुदा ॥१७॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy