SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७९ श्रेष्ठ श्रृङ्गार हार, एवा देव-दानवोथी नमाएलां, श्री धर्मनाथने हुं निरन्तर हर्षथी वांदं छु. १५ मू-सञ्चित्चेतरमिश्रवस्तुनिवहेऽनन्तात्मके द्रव्यतो, ग्रामादौ समयावलीप्रभृतिके, तु क्षेत्रतः कालतः मावादप्रतिभावकं तु मद-भी-हास्यक्रुधादौ समं, वन्देऽहं सततं सुरासुरनतं, श्रीशान्तिनाथं मुदा॥१६॥ शब्दार्थःसच्चित्तेतर-सचि- मिश्र-मिश्र वस्तु-वस्तु त्त-अचित्त निवहे-समूहमा अनन्तात्मके-अनद्रव्यतः-द्रव्यथी ग्रामादौ-प्रामादिमां न्त स्वरूप समयावली-समयआ- प्रतिके-विगेरे . तु-अने वळी क्षेत्रत:-क्षेत्रथी कालत:-काळथी मावात-भावथी अप्रतिभावकं-अप्र- मद-मद भी-बीक हास्य-हास्य क्रुधादौ-क्रोधादिमां सम-समानवृत्तिवाळा श्रीशान्तिनाथ-श्री शांतिनाथने ___टी. सञ्चित्तेति द्रव्याद् इति द्रव्यतः, अनन्तः आत्मा स्वरूपं यस्य स अनन्तात्मकः, तस्मिन् सच्चित्तं च सचेतनम् इतरं च अचेतनं मिश्रं ... च सच्चित्तेतरोभयरूपं. सच्चित्तेतरमिश्राणि तानि च तानि वस्तूनि च सच्चित्तेतरमिश्रवस्तूनि, तेषां निवहः समूहः, तस्मिन् , प्रतिभावयतीति तिबद्ध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy