SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २७२ मू-कांस्यामत्रमिवोज्झितोदकमलं, नीरजनं शङ्खचत् , निर्लेपं च पयोजवद् गगतवन्नित्यं निरालम्बनम्। केनाऽप्यपतिहन्यमानगतिता,सञ्चारिणं जीववत् , वन्देऽहं सततं सुरासुरनतं, श्रेयांसनाथं मुदा॥११॥ शब्दार्थ:कांस्य-कांसाना अमत्रं-पात्रनी इव-प्रेठे उज्झित-रहित उदकमलं-जळनो मेल नीरञ्जनं-मायारहित शङ्खवत्-शंखनी जेम निर्लेप-आसक्ति रहित पयोजचद-कमळनीगगनवत्-आकाशनी- नित्यं-हमेशा पेठे : पठे : : निरालम्बनम्-आधार केन-कोइथी : अपतिहन्यमानग- रहित संचारिणं-गमन तिता-नही हणाय जीववत्-जीवनी पेठे करनार एवी गतिवाळा श्रेयांसनाथं-श्रेयांसनाथने टी. कांस्यामत्रमिति उज्ञितस्त्यक्तः उदकस्य-जलस्य मलो येन तत् उज्झितोदकंमलं,कांस्यस्य अमत्रं-पात्रं कांस्यामनं तदिव तसदृशं ( यथा कांस्यपात्रे जलस्पर्शी न लगति तथा प्रभौ जिनेश्वरेऽपि मलस्पर्शो न लगति) शड्वेन तुल्यं शङ्खवत्-शङ्खसदृशं, निर्गतम् रञ्जनं यस्मात्तं नीरञ्जन-मायिकदोषरहितं, पयसि जातं पयोज-कमल,तेन तुल्यं पयोजवत्-कमलसदृश, निर्गतः लेप आसक्तिर्यस्मात् तं निर्लेपं सङ्गदोषमुक्तं-निस्सङ्गमित्यर्थः, गगनम्-आकाशं तेन तुल्यं गगनवत्-गगनसदृशं, नित्यं-शाश्वतं, निर्गतम् आलम्बनं यस्मात् तं निरालम्बनं-निराधार, जीवेन तुल्यं जीववत्-जीव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy