SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २७१ धी-बुद्धि .. मुख्याः -आदि .... अनेके-घणा गुणा:-गुणो दोषलवः-दोषनो अंश स्फीतं-वृद्धि पामेल यशः-यश निर्मलं-निर्मळ तद्-ते. गृह्णाति-ग्रहण करे छे गुणान्-गुणोने दोषनिचयं-दोषोनोसतां-सत्पुरुषोमां उत्तम-उत्तम शीतलस्वामिनम्-श्री शीतलनाथ स्वामीने . समूह - टी. यस्मिन्निति यस्मिन् स्वामिनि, श्रीश्च शोभा, धृतिश्च धैर्य, कीर्तिश्च यशः, कान्तिश्च तेजः, बलं च शारीरिक,धीश्च बुद्धिः, श्रीधृतिकीर्तिकान्तिबलधियः, ता मुख्या येषां ते, न एके अनेके, अनन्ताः गुणाः सन्ति च, यस्मिन् स्वामिनि, दोषस्य-कषायादेः लबोंऽशः दोषलवः, सेऽपि नैव भवति नास्त्येव, च स्फीतं वृद्धिंगतं, निर्गतः मलो यस्मात् तत् निर्मलंनिष्कलङ्क, यशोऽस्ति तद् तस्माद्धेतोः (सर्वतः ), यः प्रभुः, गुणान् गृह्णाति, सतां-सज्जनानां मध्ये उत्तम- श्रेष्ठ, सुरासुरनतं तं, श्रिया युक्तः श्रीयुक्तः, स चासौ शीतलइति नाम्ना स्वामी श्रीशीतलस्वामी, तं दशमं जिनं, सततम् अहं वन्दे-वन्दनं करोमि ॥ १० ॥ भावार्थ-जे प्रभुमां श्री-धृति:-कीर्ति-कांति-बल-शुद्धिविगेरे अनेक गुणो छे, जेमा दोषनो अंश पण नथी, अने (चारे तरफथी) जे प्रभु गुणो ग्रहण करे छे, पण दोषोनो समूह ग्रहण करता नथी, एवा सज्जनोमां उत्तम अने वृद्धि पामेल निर्मळ यशवाळा देव दानवोए नमेला, श्री शीतलनाथस्वामीने, हुं निरंतर वन्दन करूं छु. १० Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy