SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ ૨૭૩ सदृशं, केनाऽपि प्रतिहन्यते इतिप्रतिहन्यमाना, न प्रतिहन्यमाना अप्रतिहन्यमाना, सा चासौ गतिश्च अप्रतिहन्यमानगतिः, तस्याः भावः अप्रतिहन्यमानगतिता, तया संचरतीत्येवंशीलः अप्रतिहन्यमानगतितासंचारी, तम् अर्थात् आत्मवत् सर्वगामिनं सुरासुरनतं अतिशयेन श्रेष्ठः-श्रेयान् तं श्रेयांसनामानम् एकादशं जिनं मुदा सततम् अहं वन्दे-वन्दनं करोमि. ११ भावार्थ-कांसाना पात्रनी पेठे कर्मरूप, जळना मेलाहित शङ्खनी पेठे नोरञ्जन, कमळनी पेठे निर्लेप, आकाशनी पेठे हमेशां आलम्बन रहित अने जीवनी पेठे कोइथी पण अटकावी न शकाय एवी गतिवडे विचरनार, एवा देव-दानवोए नमेला, श्रेयांसनाथने हुं निरंतर हर्षथी वन्दन करुं छु. ११ मू०-एकं खद्भिविषाणवद्विरहितं, द्वेषेण रागेण वै, कम्पाकाप्रतिबद्धमभ्रगमिव, श्रीकुक्षिपाथेयकम् । राकाचन्द्रमिवेह सौम्यगुणतायुक्तं प्रभाभास्करं, वन्देऽहं सततं सुरासुरनतं, श्रीवासुपूज्यं मुदा ॥ १२॥ शब्दार्थःएक-एक विषाणवत्-शौंगडानी- विरहितं-रहित खनि-गेंडाना - जेम द्वेषेण-द्वेषवडे रागेण-रागवडे वै-निश्चय कम्पाक-वायुनी जेम अप्रतिबद्धम्-अप्र- अभ्रगम्-पक्षीनी श्रीकुक्षिपाथेयक-कु... तिबद्ध . राका-पूर्णिमाना.. क्षिपाथेय वाळा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy