SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ २६७ तुच्छभवतां अल्प- इति-ए प्रमाणे संसार श्रीमत्सुपार्श्व-श्रीमान्- . सुपार्श्वनाथने अदभुतार्थ-अद्भूत अर्थवाळा टी. यस्मा इति विशालं यशो यस्य सो विशालयशास्तस्मै विशालयशसे--- भूरिकोर्तये, सत्तपो यस्य सः सत्तपाः, तस्मै सत्तपसे, यस्मै स्वामिने पारणके व्रतान्तभोजने त्रिभिः-मनोवचनकायैः प्रकारैः त्रिधा, विशेषेण शुद्धः विशुद्धः, तं सर्वदोषरहितमित्यर्थः,चतस्रः विधा:-प्रकाराः अशन-पान-खादिम-स्वादिमाः यस्य स चतुर्विधः तम् आहारं दत्त्वा भव्याः इहास्मिल्लोके मनस: वाञ्छितं मनोवाञ्चितं, तत् प्रापुः प्राप्नुवन्तः, च प्रेत्य-परलोके, शोभनं जन्म सुजन्म, तत् सुगतिमित्यर्थः प्रापुः, तथा तुच्छ:-अल्पः स चासौ भवंश्च तुच्छभवः, तस्य भावः तुच्छभवता, ताम् अल्पसंसारित्वं स्तोकभवैक्षिगामित्वमित्यर्थः, प्रापुर्हि निश्चयेन तम् अद्भुतः-आश्चर्यकारकोऽर्थो यस्य सोऽमृतार्थः, तं ज्ञानादिगुणयुक्तं,मुरासुरनतं, श्रीः अस्ति अस्येति श्रीमान् स चासौ सुपार्श्वश्च श्रीमत्सुपार्श्वः, तं सप्तमं जिनं मुदा हर्षेणाहं वन्दे. ७ भावार्थ-विशाल यशवाळा अने श्रेष्ठ तपस्वी, एवा जे प्रभुने, भव्य प्राणिओए पारणामां मन, वचन अने कायाथी शुद्ध (नवकोटिथी शुद्ध) चार प्रकारनो आहार आपीने तेओ आ लोकमां मनोवांछित फळ पाम्या अने परलोकमां सद्गति पामीने अल्प संसार को, ए माटे निश्चे ते अद्. भूत अर्थवाळा, देवदानवोए नमेला, सातमा श्रीमान् सुपार्श्वजिनने, निरंतर आनंदधी हुं वन्दन करुं छं. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy