SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ मू०-यस्माज्जैनमतं मतोत्तममिदं, पावर्तत प्रीतिदं, सम्यक् प्राणिदयोपदेशपरमं, मिथ्यात्वविध्वंसनम् । निर्दोष शिवयानयानसदृशं, पापप्रणाशाय तं, वन्देऽहं सततं सुरासुरनतं, चन्द्रप्रभाख्यं जिनम् ॥८॥ शब्दार्थ:यस्मात्-जेनाथी जैनमतं-जिनमत मतोत्तम-सर्वमतोमां इदं-आ मावर्तत-प्रवो भीतिद-प्रीति आपनार सम्यक्-श्रेष्ठ । प्राणि-जीवोनी दयोपदेशपरम-दयानोमिथ्यात्व-मिथ्यात्वने विध्वंसनम्-नाश- उपदेश आपनार निर्दोष-दोषरहित करनार शिवयान-मोक्षमार्गमा यानसदृशं-रथ- पापमणाशाय-पापनो चन्द्रप्रभाख्य-चन्द्रप्रभु समान नाश करवाने माटे नाम 'जिनम्-जिनने टी. यस्माद् इति-प्रभोः, मतेषु उत्तमं मतोत्तमं, प्रीतिं ददातीति प्रीतिदं, जिनानामिदं जैन, तत् च तत् मतं च जैनमतं, प्रावर्तत-प्राचलत् , सम्यक्, प्राणाः सन्ति एषामितिप्राणिनः, तेषां दया प्राणिदया, तस्या उपदेशः प्राणिदयोपदेशः, तस्मिन् परमः-उत्कृष्टः प्राणिदयोपदेशपरमः, तं मिथ्यात्वम् असद्वस्तुनि सद्वस्तुकल्पनं तस्य विध्वंसनः-विनाशकः, तं, निर्गताः दोषाः रागादयो यस्मात् स निर्दोषः, तं, यानेन-रथेन सदृशः यानसदृशः, शिवस्य-मोक्षस्य यानं--मार्गः शिवयानं, तस्मिन् यानसदृशः शिवयानसदृशः, तं सुरासुरनतं तं चन्द्राद् अधिका चन्द्राधिका, सा प्रभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy