SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २६६ क्वरत्नं ददातीति बोधिद: तं, सुरासुरनतं, रक्ता आमा यस्य स रक्ताभः, स चासौ पद्मप्रभश्च रक्ताभपद्मप्रभः, तं षष्ठं जिनम् अहं सततं वन्दे-वन्दनं करोमि. ६ भावार्थ-जेणे त्रण जगतमा कोइथी न जीताय, एवा बळवाळा कामदेवने, युद्धने विषे लीलामात्रथीज जीती लीधो अने जेणे शिष्योना हृदयोरूप स्थानमा रहेल, अज्ञानरूप अन्धकारने सत्यवचनोबडे लीला मात्रथीज खेंचीने दूर फेंकी दोधुं, ते समकित आपनार अने देवदानवोए नमेला एवा रक्त कान्तिवाळा श्रीपद्मप्रभु स्वामीने हुं निरंतर वन्दन करुं छं. ६ मू०–यस्मै सत्तपसे विशालयशसे, दत्त्वा विशुद्धं त्रिधाss हारं पारणके चतुर्विधमिह, पापुमनोवाञ्छितम् । भव्याः प्रेत्यमुजन्म तुच्छभवतां, चेत्यद्भुतार्थ हि तं, वन्देऽहं सततं मुरासुरनतं, श्रीमत्सुपाश्चै मुदा ॥७॥ शब्दार्थ: यस्मै-जेने सत्तपसे-श्रेष्ठ तपस्वी विशालयशसे-विशाळदत्त्वा-आपी विशुद्ध-शुद्ध यशवाळा त्रिधा-त्रण प्रकारे आहार-आहार पारणके-पारणामां .. चतुर्विध-चार- इह-आ लोकमां मापुः-पाम्या .... प्रकारनो मनोवाञ्छितं-मनइ- भव्याः -हे भव्यो प्रेत्य-परतोकमा च्छित . सुजन्म-सारो जन्म Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy