SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ भू-येनाजेयवलः स्मरत्रिभुवने, युद्धे जितो लीलया, येनाज्ञानतमो विनेयहृदयस्थानस्थितं हेलया। दूरोत्सारितमेव सत्यवचनैराकृष्य तं बोधिदं, वन्देऽहं सततं सुरासुरनतं, रक्ताभपद्मप्रभम् ॥ ६॥ शब्दार्थ:- येन-जेथी अजेयबल:-नहि जीताय स्मर:-कामदेव त्रिभुवने-त्रिभुवनमां एवा बळवाळा युद्ध-युद्धने विषे जित:-जीत्या लीलया-लीला मात्रथीन अज्ञानतम:-अज्ञाविनेय-शिष्यन। हृदयस्थान-हृदयरूप- नरूप अन्धकार स्थितं-रहेला स्थानमा हेलया-लीलावडे दोत्सारित-दूर- एव-जरूर सत्यवचनैः-सत्य. फेंकी दीधुं आकृष्य-खेंचीने वचनोथी तं-तेने बोधिदं-समकित आपनार रक्ताम-राती कान्तिपद्मप्रभम्-पद्मप्रभुने __ बाळा टी. येनाजेयल:--इति-येन प्रभुमा त्रयाणां भुवनानां समहारस्त्रिभुवनं तस्मिन् , जेतुं योग्यं जेयं, न जेयम् अजेयम्, बलं यस्य सोऽजेयबलः, स्मर:-कामः, युद्धे लीलया-क्रीडामात्रेण जितोऽस्ति, येन स्वामिना, विनेयानां-शिष्यागां हृदयानि बिनमहृदयानि, तान्येव स्थानानि विनेयहृदयस्थानानि, तेषु स्थितम् अज्ञानम् एव तमोऽन्धकारः, सत्यानि च तानि वचनानि च सत्यवचनानि,तैः,हेलयाक्रीडया आकृष्य दूरमुत्सारितं दूरोत्सारितं-दूरीकृतं तं पूर्वक्तिं बोधि-सम्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001362
Book TitlePanch Pratikramana Sarth
Original Sutra AuthorN/A
AuthorGokaldas Mangaldas Shah
PublisherShah Gokaldas Mangaldas
Publication Year1942
Total Pages455
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, & Ritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy