________________
२६४
स्वर्णाद्रि - मेरु पर्वतना शृङ्गोत्तमे - उत्तम शिखर स्म स्नपयति-स्नान- निर्मल-निर्मळ
निवहा:- समूह तुङ्गे उंचा, जलैः - पाणिथी
उपासते - उपासनाकरी
मोघवाचो - निष्फळ
वाणीवाळा
तं - तेने
सुमतिं - सुमतिनाथने
"
टी. यम् इति - जन्मनः अवसरः - समय:- जन्मावसरः, तस्मिन् सुराणां - देवानाम् इन्द्राः चतुःषष्ठिः तेषां निवहाः - समूहा:- सुरेन्द्रनिवहाः, तुने - उन्नते, स्वर्णस्य अद्रिः - पर्वतः - स्वर्णाद्रिः - मेरुः तस्य शृङ्गाणि -शिखराणि स्वर्णाद्रिशृङ्गाणि तेषु उत्तमं तस्मिन्, निर्गतो मलो येभ्यस्तानि निर्मलानि तानि च तानि जलानि च निर्मलजलानि तैः यं प्रभुं स्नपयन्ति स्म स्नानं कारयामासुः च स्तुत्वोपासते सेवां कुर्बते, मोघाः - निष्फला वाचो येषां ते मोघवाचः, एतादृशः परे च ते तीर्थिकाच परतीर्थिकाः, श्रुतानां शास्त्राणां बलानि श्रुतबलानि तैर्यं प्रभुं नो जिग्युः -न जितवन्तः तं पूर्वोक्तं सुरासुरनतं श्रीवीतरागं सुष्ठु मतिर्यस्य स सुमतिः, तं सुमतिनामधेयं पञ्चमं जिनम् अहं मुदा हर्षेण वन्दे-वन्दनं करोमि ॥ ५ ॥
"
भावार्थ - जन्म समये (चोसठ ) इंद्रोना समूहे, उन्नत मेरुपर्वतना उत्तम शिखर उपर, निर्मळ जळ वडे, जे प्रभुने स्नान कराव्यं अने स्तुति करीने सेवा करी, वळी निष्फळ वाणवाळा अन्य दर्शनीओ, शास्त्रना बळथी, जे प्रभुने खरेखर न जीती शक्या, ते देव-दानवोए नमेल एवा श्रीवीतराग सुमतिनाथने हुं आनन्दथी वन्दन करूं कुं. ५
Jain Education International
करात्र्युं,
जिग्युः - जील्या परतीर्थिकाः - अन्य दर्शनीओ
स्तुत्वा - स्तुति करीने
न नहीं
श्रुतबलैः - श्रुतबळथी हि-निश्रय
For Private & Personal Use Only
www.jainelibrary.org