________________
२६३ शोत्तमः, ख्यातः-कथितोऽस्ति, किल-निश्चयेन, यः प्रभुः, चञ्चत् च' तत् केवलं च चञ्चत्केवलं, केवलनाम केवलज्ञानं तस्य, केवलश्चासौ एकनिलयश्च चञ्चत्केवलकेवलैकनिलयः, केवलज्ञानमात्राश्रयी इत्यर्थः, न विद्यते अन्तो येषां तेऽजन्ताः,ते च ते भानवश्व अनन्तभानवः,तेषाम् उपमा यस्य सोऽनन्तभानूपमः, यो जिनोऽस्ति तं पूर्वोक्तं सन्तं त्रिकालाबाधितं भूतभविष्य-वर्तमान-कालत्रये विद्यमानमित्यर्थः, श्रीवीतरागम् अभिनन्दयति भव्यगणानिति अभिनन्दनः स चासौ जिनश्च अभिनन्दनजिनः, तं चतुर्थ जिनं, कृतः मस्तके-शिरसि अञ्जलिपुटो येन सः कृतमस्तकाञ्जलिपुटः भक्तया प्रशस्तः-शुद्ध आशयो यस्य स भक्तिप्रशस्ताशयः, एतादृशोऽहं सततं निरन्तर मुदा-हर्षेण वन्दे-वन्दनं करोमि ॥ ४ ॥
भावार्थ:-सर्व दर्शनना आचार्योए जे प्रभुने सत्य उपदेश आपवामां उत्तम कहेल छे अने जे प्रभु देदीप्यमान अनन्त सूर्य समान केवळज्ञान- स्थान छ, एवा भूत-भविष्य अने वर्तमान त्रणे काळमां विद्यमान वीतराग श्रीअभिनंदन जिनेश्वरने, भक्तिथी उत्तम भाववाळो थइ मस्तके हाथ जोडीने हुँ निरन्तर हर्षथी वादं छं. ४ मू०-यं जन्मावसरे सुरेन्द्रनिवहाः स्वर्णाद्रिशृङ्गोत्तमे,
तुङ्गे स्म स्नपयन्ति निर्मलजलै, स्तुत्वा स्म चोपासते; जिग्युनों परतीर्थिकाः श्रुतबलैर्य, मोघवाचो हि तं, वन्देऽहं सुमतिं मुरासुरनतं, श्रीवीतरागं मुदा ॥५॥
शब्दार्थ:यं-जेने जन्मावसरे-जन्म समये सुरेन्द्र-इन्द्रोना
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org