SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ અનુભવ : જીવન્મુક્તિનો અરુણોદય, ૩૯ નથી; એ પ્રતીતિ વિચાર શાંત થાય ત્યારે જ મળે છે. મનની ઉપશાંત અવસ્થા અર્થાત્ ઉન્મની અવસ્થામાં અનુભવ મળે છે. માટે આત્મજ્ઞાનની યાને અનુભવની પ્રાપ્તિ ઇચ્છતા મુમુક્ષુએ પ્રથમ ચંચળ ચિત્તને પોતાની ઇચ્છાનુસાર પ્રવર્તાવવાનું સામર્થ્ય મેળવવું રહ્યું. પછી, એકાગ્ર બનેલ એ ચિત્તને આત્મવિચારમાં જોડી, એનો નાશ કરવો જોઈએ.' મોહનાશનો આ અમોઘ ઉપાય છે.” ५. (i) कल्पनाशिल्पविश्रान्तेस्तुर्यैवानुभवो दशा। - अध्यात्मोपनिषद, शानयोग., ) २४. (ii) नष्टे मनसि समन्तात्, सकले विलयं च सर्वतो याते। निष्कलमुदेति तत्त्वं, निर्वातस्थायि दीप इव ।। टीका – नष्टे भस्मछन्नाग्निवत्समन्ततस्तिरोहिते मनसि। तथा सह कलाभिश्चिन्तास्मृत्यादिरूपाभिर्वर्तते यत्तत्सकलं, तस्मिन् जलप्रवाहप्लावितवह्निवद्विलयं क्षयमुपगते सति तत्त्वमात्मज्ञानरूपं निष्कलं कर्मकलाविनिर्मुक्तमुदेति।। - योगशाल. (सटी), ५॥॥ १२, 3६. ६. विक्षिप्ताच्चेतसः स्वाभाविकाद्यातायातं चित्तमभ्यस्येत, ततोऽपि विश्लिष्टं ततोऽपि च सुलीन, एवं पुनः पुनरभ्यासान्निरालम्बं ध्यानं भवेत्। ततः समरसभावप्राप्तेः परमानन्दमनुभवति । - योगशाख, ५.२॥ १२, दो ५, टी. (वित्तनी विक्षिप्त अवस्थामीन वागंन शो 3-मां .) ७. (i) आलब्यैकपदार्थं, यदा न किचिद्विचिन्तयेदन्यत्। अनुपनतेन्धनवह्निवदुपशान्तं स्यात्तदा चेतः ।। शान्ते मनसि ज्योतिः प्रकाशते शान्तमात्मनः सहजम् । भस्मीभवत्यविद्या. मोहध्वान्तं विलयमेति ।। - मध्यात्मसार, अनुभवाधि२, १६ १७, १८. (ii) कदलीवच्चाविद्या लोलेन्द्रियपत्रका (ला) मन:कंदा। अमनस्कफले दृष्टे नश्यति सर्वप्रकारेण ।। - योगशाख, २॥ १२, ६0 ४०. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001331
Book TitleAtmagyan ane Sadhnapath
Original Sutra AuthorN/A
AuthorAmarendravijay
PublisherGyanjyot Foundation Mumbai
Publication Year1990
Total Pages379
LanguageGujarati
ClassificationBook_Gujarati, Spiritual, & Philosophy
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy