SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ તુલનાત્મક દાર્શનિક ટિપ્પણ ૩૪૫ पृ. ८3 'ननु प्रमाणाधीना' - तुलना – प्रमेयसिद्धिः प्रमाणाद्धि । सांभ्यारिक, ४ ५. ८४ 'विधावेव' - तुलना - मिनिसूत्र, १.२.१. पृ.८६ 'प्रज्ञाया अतिशयः' - तुलना - यदिदमतीतानागतप्रत्युत्पप्रत्येकसमुच्चयातीन्द्रियग्रहणमल्पं बह्विति सर्वज्ञबीजम्, एतद्धि वर्धमानं यत्र निरतिशयं स सर्वज्ञः । अस्ति काष्ठाप्राप्तिः सर्वज्ञबीजस्य सातिशयत्वात् परिमाणवदिति, यत्र काष्ठाप्राप्तिर्ज्ञानस्य स सर्वज्ञः स च पुरुषविशेष इति । योगमाध्य, १.२५. तत्पवै॥२६), १.२५. पृ. ८६ 'सूक्ष्मान्तरित' - तुलना - आतमीमांसा, आरि॥ ५. पृ. ८६ 'ज्योतिर्ज्ञान' - तुलना - ग्रहाधिगतयः सर्वाः सुखदुःखादिहेतवः । येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ आत्मा योऽस्य प्रवक्तायमपरालीढसत्पथः । नात्यक्षं यदि जानाति नोपदेष्टुं प्रवर्तते ॥ शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । 'ज्योतिर्ज्ञानादिवत् सर्वं स्वत एवं प्रणेतृभिः ॥ - न्यायविनिश्चय, 3.२८, ७५, ८०. ज्योतिर्ज्ञानं ज्योतिःशास्त्रम्, आदिशब्दादायुर्वेदादि तत्रेव तद्वद्यथा ज्योतिःशास्त्रादौ तत्तत्त्वं दृष्टं तैः तदर्शनस्य समर्थितत्वात् तद्वदन्यदपि सर्वं तत्तैर्दष्टमेवान्यथा तद्विषयानुपदेशालिङ्गानन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः । न्यायविनिश्चयटी लिमित, पृ. ५८3. पृ. ८७ 'सर्वमस्ति' - तुलना – स्यारी , २॥ १४. . सदेव सर्वं को नेच्छेत् स्वत्पादिचतुष्टयात् । असदेव विपर्यासात् न चेन्न व्यवतिष्ठते ॥ - सभीमांसा, २४ १५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy