SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ ૩૩૨ હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા पृ. ७८ 'व्यवस्था' - ॥ सूत्रमा यावा माग प्रमulन्तरनी सिद्धि કરતાં આચાર્ય હેમચન્દ્ર ત્રણ યુક્તિઓનો પ્રયોગ કર્યો છે જે ધર્મકીર્તિના નામથી ઉદ્ધત કારિકામાં સ્પષ્ટ છે. આ કારિકા ધર્મકીર્તિના ઉત્તરવર્તી બધા બૌદ્ધ, વૈદિક અને જૈન ग्रंथोमा भणे छे. વૃત્તિમાં ત્રણે યુક્તિઓનું જે વિવેચન છે તે સિદ્ધર્ષિની ન્યાયાવતારવૃત્તિ સાથે શબ્દશઃ મળતું છે. પરંતુ તાત્પર્યટકા અને સાંખ્યતત્ત્વકૌમુદીના વિવેચન સાથે તેનું શબ્દસાદૃશ્ય હોવા છતાં પણ અર્થસાદશ્ય જ મુખ્ય છે. स हि काश्चित् प्रत्यक्षव्यक्तीरर्थक्रियासमर्थार्थप्रापकत्वेनाव्यभिचारिणीरुपलभ्यान्यास्तद्विपरीततया व्यभिचारिणीश्च, ततः कालान्तरे पुनरपि तादृशेतराणां प्रत्यक्षव्यक्तीनां प्रमाणतेतरते समाचक्षीत । न्यायावत२सिद्धर्षिी , पृ. १८. दृष्टप्रामाण्याप्रामाण्यविज्ञानव्यक्तिसाधर्येण हि कासांचिद्व्यक्तीनां प्रामाण्यमप्रामाण्यं वा विदधीत । दृष्टसाधर्म्य चानुमानमेवेति कथं तेनैव तस्याप्रामाण्यम् । अपि चानुमानमप्रमाणमिति वाक्यप्रयोगोऽज्ञं विप्रतिपन्नं सन्दिग्धं वा पुरुषं प्रत्यर्थवान्, न च परपुरुषवर्तिनो देहधर्मा अपि संदेहाज्ञानविपर्यासा गौरत्वादिवत् प्रत्यक्षा वीक्ष्यन्ते, न च तद्वचनात् प्रतीयन्ते, वचनस्यापि प्रत्यक्षादन्यस्याप्रामाण्योपगमात् । पुरुषविशेषमनधिकृत्य तु वचनमनर्थकं प्रयुञ्जानो नायं लौकिको न परीक्षक इत्युन्मत्तवदनवधेयवचनः स्यात् । तात्पर्यट11, १.१.५ __नानुमानं प्रमाणमिति वदता लौकायतिकेनाऽप्रतिपन्नः सन्दिग्धो विपर्यस्तो वा पुरुषः कथं प्रतिपद्येत ? । न च पुरुषान्तरगता अज्ञानसन्देहविपर्ययाः शक्या अर्वाग्दृशा प्रत्यक्षेण प्रतिपत्तुम् । नापि मानान्तरेण, अनभ्युपगमात् । अनवधृताज्ञानसंशयविपर्यासस्तु यं कञ्चित् पुरुषं प्रति प्रवर्तमानोऽनवधेयवचनतया प्रेक्षावद्भिरुन्मत्तवदुपेक्ष्येत । तदनेनाज्ञानादयः परपुरुषवर्तिनोऽभिप्रायभेदाद् वचनभेदाद् वा लिङ्गादनुमातव्याः, इत्यका१. उन्४क्षी, पृ. २५५. प्रमापरीक्षा, पृ. ६४. प्रमेयमतमात3, पृ. ४६, स्याद्वा२२, पृ. २६१. न्यायसारतात्पर्यही, पृ. ८८. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy