SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ તુલનાત્મક દાર્શનિક ટિપ્પણ ૩૧૯ पृ. ७० 'अनुभयत्र' संशयनi 6म्य लक्षानेपाथी ४९॥यछे 332is તો કારણભૂલકછે અને કેટલાંક સ્વરૂપમૂલક. કણાદ, અક્ષપાદ અને કોઈકબૌદ્ધવિશેષનાં લક્ષણો કારણભૂલક' છે. દેવસૂરિનું લક્ષણ કારણ અને સ્વરૂપ ઉભયમૂલક છે જ્યારે આચાર્ય હેમચન્દ્રના આ લક્ષણમાં કેવળ સ્વરૂપનું નિદર્શન છે, કારણનું નથી. पृ. ७१ 'साधकबाधक' . .- तुलना - "साधकबाधकप्रमाणाभावात् तत्र संशीतिः ।" बधीययी वृति, १.४; अष्टशती, आरि3. सेयं साधकबाधकप्रमाणानुपपत्तौ सत्यां समानधर्मोपलब्धिविनश्यदवस्थाविशेषस्मृत्या सहाविनश्यदवस्थयैकस्मिन् क्षणे सती संशयज्ञानस्य हेतुरिति सिद्धम् । तात्पर्य, १.१.२३. न हि साधकबाधकप्रमाणाभावमवधूय समानधर्मादिदर्शनादेवासौ । न्यायसुभासि पृ. ८. ५.७१ विशेषा'-प्रत्यक्ष-अनुमान भय विषयमा अनध्यवसायनु स्व३५ દર્શાવતાં પ્રશસ્તપાદે લખ્યું છે કે – अनध्यवसायोऽपि प्रत्यक्षानुमानविषय एव सञ्जायते । तत्र प्रत्यक्षविषये तावत् प्रसिद्धार्थेष्वप्रसिद्धार्थेषु वा व्यासङ्गादर्थित्वाद् वा किमित्यालोचनमात्रमनध्यवसायः । यथा वाहीकस्य पनसादिष्वनध्यवसायो भवति । तत्र सत्ताद्रव्यत्वपृथिवीत्ववृक्षत्वरूपवत्त्वादिशाखाद्यपेक्षोऽध्यवसायो भवति । पनसत्वमपि पनसेष्वनुवृत्तमाम्रादिभ्यो व्यावृत्तं प्रत्यक्षमेव केवलंतूपदेशाभावाद् विशेषसज्ञाप्रतिपत्तिर्न भवति । अनुमानविषयेऽपि नारिकेलद्वीपवासिनः सास्नामात्रदर्शनात् को नु खल्वयं प्राणी स्यादित्यनध्यवसायो भवति । प्रशस्तपाइमाध्य,पृ. १८२. - १. सामान्यप्रत्यक्षाद् विशेषाप्रत्यक्षाद् विशेषस्मृतेश्च संशयः । दृष्टं च दृष्टवत् । यथादृष्टमयथादृष्टत्वाच्च । विद्याऽविद्यातश्च संशयः । वैशेषिकसूत्र, २.२.१७-२०. समानानेकधर्मोपपत्तेविप्रतिपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्च विशेषापेक्षो विमर्शः संशयः । न्यायसूत्र, १.१.२ ३. अन्ये तु संशयलक्षणमन्यथा व्याचक्षते - साधर्म्यदर्शनाद् विशेषोपलिप्सोविमर्शः संशयः इति । न्यायवार्ति, १.१.२३. बौद्धाभिमतं संशयलक्षणमुपन्यस्यति । अन्ये त्विति । तात्पर्यटन, १.१.२3. २. साधकबाधकप्रमाणाभावादनवस्थितानेककोटिसंस्पशि ज्ञानं संशयः । प्रभासनयतrals, १.१२. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy