SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ ३१४ यदेतत् तृणपर्णादि चकास्ति पथि गच्छतः । न धीश्छत्रादिवत् तत्र न च काकोदरादिवत् ॥” તુલના ५. १४ 'सम्यग् ' .. समञ्चतेर्वा भावः ।" - तत्त्वार्थभाष्य, १.१. ――――― ५. ९४' संभव' – तुलना - હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા न्यायमंरी, पृ. २४-२५. " तत्र सम्यगिति प्रशंसार्थो निपातः "संभवव्यभिचाराभ्यां स्याद् विशेषणमर्थवत् । न शैत्येन न चौष्ण्येन वह्निः क्वापि विशिष्यते ॥ " "संभवव्यभिचाराभ्यां विशेषणविशेष्ययोः । दृष्टं विशेषणं लोके यथेहापि तथेक्ष्यताम् ॥" - तन्त्रवार्तिक, पृ. २०८. Jain Education International -पृडहारट्यूडवार्तिक ५. २०१२. "संभवे व्यभिचारे च विशेषणं युक्तम् ।" तुजिन्दुटीअ सिमित पृ. ११. ५. ९४ 'न चासावसन्' सायार्य हेमयन्द्रे 'स्वप्राशत्व'ना स्थापनमां અને ઐકાન્તિક ‘પરપ્રકાશકત્વ'ના ખંડનમાં બૌદ્ધ, પ્રભાકર, વેદાન્ત આદિ બધા ‘સ્વપ્રકાશ’વાદીઓની યુક્તિઓનો સંગ્રાહક ઉપયોગ કર્યો છે. ५. ६४ 'घटमहं जानामि' – तुलना - " घटमहमात्मना वेद्मि । कर्मवत् कर्तृकरणक्रियाप्रतीतेः । " - परीक्षाभुष, १.८-८. पृ. ६४' न च अप्रत्यक्षोपलम्भस्य' તુલના - तदाह धर्मकीर्तिः 'अप्रत्यक्षो. 'न्यायमिंधुटीअसिमित १०८ B, ५. ५४२ B. " अप्रसिद्धोपलम्भस्य effaft: ufusufa 1" arazine, sıksı 2008. ― पृ. ६' तस्मादर्थोन्मुख' – तुलना - "स्वोन्मुखतया प्रतिभासनं स्वस्य व्यवसायः । अर्थस्येव तदुन्मुखतया ।" • परीक्षाभुख, १.६–७. - पृ. ६५' स्वनिर्णय' – श्यारे खायार्थ डेभयन्द्रे पोताना लक्षशमां ‘स्व’५६ ठे પૂર્વવર્તી બધા જૈનાચાર્યોનાં લક્ષણમાં છે તેને ન રાખ્યું ત્યારે તેમની સામે પ્રશ્ન ખડો થયો કે For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy