________________
તુલનાત્મક દાર્શનિક ટિપ્પણ
૩૧ ૩ હેયમાં સમાવેશ કરીને અર્થના બે જ પ્રકારો માને છે જેનું શબ્દશ: અનુસરણ દિગમ્બર તાર્કિક પ્રભાચન્દ્ર માણિક્યનન્દીના સૂત્રનો યથાશ્રુત અર્થ કરીને કર્યું છે. દેવસૂરિની સૂત્રરચનામાંતોમાણિક્યનન્દીના સૂત્રની યથાવછાપ છે તેમ છતાં સ્વોપજ્ઞ વ્યાખ્યામાં દેવસૂરિએ ધર્મોત્તરના મતનો પ્રભાચન્દ્રની જેમ સ્વીકાર નકરીને ત્રિવિધ અર્થ માનનારા न्याय-वैशेषि पक्षनो स्वी..२ यो छ', सन्मतिटी51512 (५.४६८) ५५ऽथुछ.
આચાર્ય હેમચન્દ્રપણ આજત્રિવિધ અર્થના પક્ષને જસ્વીકાર્યો છે પણ તેની સ્થાપના કરવામાં તેમણે નવી યુક્તિનો પ્રયોગ કર્યો છે. __Y. ६3 'न चानुपादेय' - तुबन - "ननु कोऽयमुपेक्षणीयो नाम विषयः ? । स हि उपेक्षणीयत्वादेव न उपादीयते चेत् स तहि हेय एव, अनुपादेयत्वादिति । नैतद् युक्तम्, उपेक्षणीयविषयस्य स्वसंवेद्यत्वेन अप्रत्याख्येयत्वात् ।
हेयोपादेययोरस्ति दुःख-प्रीतिनिमित्तता। यत्नेन हानोपादाने भवतस्तत्र देहिनाम् ॥ यत्नसाध्यद्वयाभावादुभयस्यापि साधनात् । ताभ्यां विसदृशं वस्तु स्वसंविदितमस्ति नः ॥ उपादेये च विषये दृष्टे रागः प्रवर्तते।
इतरत्र तु विद्वेषस्तत्रोभावपि दुर्लभौ॥ 'यत्तु अनुपादेयत्वात् हेय एवेति, तदप्रयोजकम्, न ह्येवं भवति, यदेतद् नपुंसकं स पुमान्, अस्त्रीत्वात् । स्त्री वा नपुंसकं अपुंस्त्वादिति। स्त्रीपुंसाभ्यामन्यदेव नपुंसकम्, तथोपलभ्यमानत्वात् । एवमुपेक्षणीयोऽपि विषयो हेयोपादेयाभ्यामर्थान्तरम्, तथोपलम्भादिति ।। १. "हिताहितप्राप्तिपरिहारसमर्थं हि प्रमाणं ततो ज्ञानमेव तत्" परीक्षाभुम, १.२. अर्थ्यते अभिलष्यते
प्रयोजनार्थिभिरित्यर्थो हेय उपादेयश्च । उपेक्षणीयस्यापि परित्यजनीयत्वात् हेयत्वम् , उपादानक्रियां प्रति अकर्मभावात् नोपादेयत्वम्हानक्रियां प्रति विपर्ययात् तत्त्वम्। तथा चलोको वदति-अहमनेन उपेक्षणीयत्वेन परित्यक्त इति । प्रमेय भरमार्तड, पृ. २. A अभिमतानभिमतवस्तुस्वीकारतिरस्कारक्षम हि प्रमाणम् अतो ज्ञानमेवेदम् । प्रभासनयतत्वदोs, १.उ. अभिमतानभिमतयोरुपलक्षणत्वादभिमतानभिमतोभयाभावस्वभाव उपेक्षणीयोऽप्यत्रार्थो लक्षयितव्यः। रागगोचरः खल्वभिमतः । द्वेषविषयोऽनभिमतः । रागद्वेषद्वितयानालम्बनं तृणादिरुपेक्षणीयः । तस्य चोपेक्षकं प्रमाणं तदुपेक्षायां समर्थमित्यर्थः । स्याद्वारला२, १.२.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org