SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ૩૧૨ હેમચન્દ્રાચાર્યકૃત પ્રમાણમીમાંસા સાથે નિરસન કર્યું છે. અકલંકનો ઝોક વ્યાવૃત્તિને પ્રયોજન માનવા તરફ છે, પરંતુ આચાર્ય હેમચન્દ્ર ધર્મોત્તરના કથનનો આદર કરીને અપ્રસિદ્ધના વિધાનને લક્ષણાર્થ शव्यो.छ. ५.६२ 'भवति हि'– उभयन्द्रे महा लक्ष्य'ने ५६ जनावाने 'लक्षLL' सिद्ध કરનારો હેતુપ્રયોગ કર્યો છે, આમ કરવુંબૌદ્ધ-જૈન ગ્રંથોમાં એકસરખું છે. અને વિશેષ'ને પક્ષ બનાવીને ‘સામાન્ય'ને હેતુ બનાવવાની યુક્તિ પણ એકસરખી છે. पृ: ६3 तत्र निर्णयः' - तुलना - "विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणं निर्णयः" - न्यायसूत्र, १.१.४१. ५.६3 अर्यते अर्थ्यते'-प्रमेयनामात्न ५२ना विशेशानीमा મતભેદ છે. ન્યાય-વૈશેષિક પરંપરાના બધા પ્રધાન આચાર્યોનો મત હેય, ઉપાદેય અને ઉપેક્ષણીય એવા ત્રણ પ્રકારો અર્થના માનવાનો રહ્યો છે. બૌદ્ધ ધર્મોત્તર ઉપેક્ષણીયનો १. परस्परव्यतिकरे सति येनान्यत्वं लक्ष्यते तल्लक्षणम् । तत्वार्थवातिs, .८२ २. सम्यग्ज्ञानं प्रमाणं प्रमाणत्वान्यथानुपपत्तेः । प्रमा५रीक्षा, पृ. १. न्यायमुध्यन्द्र, सिमित. उ. प्रमेय. १.१. तत्सम्भवसाधकस्य प्रमाणत्वाख्यस्य हेतोः सद्भावात् । ननु यदेव प्रमाणं धमित्वेनात्र निरदेशि कथं तस्यैव हेतुत्वमुपपनिमिति चेत्; ननु किमस्य हेतुत्वानुपपत्तौ निमित्तम्किं धर्मित्वहेतुत्वयोर्विरोधः? किं वा प्रतिज्ञार्थंकदेशत्वम् ? यद्वाऽनन्वयत्वम् ? तत्राद्यपक्षेऽयमभिप्राय:धर्माणामधिकरणं धर्मी तदधिकरणस्तु धर्मः । ततो यद्यत्र प्रमाणं धर्मि कथं हेतुः? स चेत् कथं धमि, हेतोर्धर्मत्वात् धर्मधर्मिणोश्चैक्यानुपपत्तेः ? तदयुक्तम् । विशेषं धर्मिणं विधाय सामान्य हेतुमभिदधतां दोषासम्भवात्। प्रमाणं हि प्रत्यक्षपरोक्षव्यक्तिलक्षणं धम्मि। प्रमाणत्वसामान्य हेतुः । ततो नात्र सर्वथैक्यम् । कथञ्चिदैक्यं तु भवदपि न धर्मर्मिभावं विरुणद्धि । प्रत्युत तत्प्रयोजकमेव, तदन्तरेण धर्मधर्मिभावेऽतिप्रसङ्गात् । स्थावाला २, पृ.४१-४२. प्रमेयरत्नमाला १.१. ननु प्रत्ययविशेषो धर्मी सामान्यं साधनमिति न प्रतिज्ञापैकदेशता । प्रभावातिर, ५.६२ 3. "अप्रतीयमानमर्थं कस्माज्जिज्ञासते? | तं तत्त्वतो ज्ञातं हास्यामि वोपादास्य उपेक्षिष्ये वेति । ता एता हानोपादानोपेक्षाबुद्धयस्तत्त्वज्ञानस्यार्थस्तदर्थमयं जिज्ञासते" । न्यायमाष्य, १.१.३२. पुरुषापेक्षया तुप्रामाण्ये चन्द्रतारकादिविज्ञानस्य पुरुषानपेक्षितस्य अप्रामाण्यप्रसङ्गः। नचातिदवीयस्तया तदर्थस्य हेयतया तदपि पुरुषस्यापेक्षितम. तस्योपेक्षणीयविषयत्वात्। न चोपेक्षणीयमपि अनुपादेयत्वात् हेयमिति निवेदयिष्यते-(१.१.३. पृ. १०३) तात्पर्य , पृ. २१, न्यायमंरी, पृ. २४. प्रमितिर्गुणदोषमाध्यस्थ्यदर्शनम् । गुणदर्शनमुपादेयत्वज्ञानम्, दोषदर्शनं हेयत्वज्ञानम्, माध्यस्थ्यदर्शनं न हेयं नोपादेयमिति ज्ञानं प्रमितिः । ॐदी, पृ. १८९. ४. "पुरुषस्यार्थ: अर्थ्यत इत्यर्थः काम्यत इति यावत् । हेयोऽर्थः उपादेयो वा । हेयो ह्यर्थो हातुमिष्यते उपादेयोप्युपादातुम् । न च हेयोपादेयाभ्यामन्यो राशिरस्ति । उपेक्षणीयो ह्यनुपादेयत्वात् हेय एव"। न्यायमिन्दुटी, १.१. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001320
Book TitlePramanmimansa Jain History Series 10
Original Sutra AuthorHemchandracharya
AuthorNagin J Shah, Ramniklal M Shah
Publisher108 jain Tirth Darshan Trust
Publication Year2006
Total Pages610
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Nyay
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy