SearchBrowseAboutContactDonate
Page Preview
Page 436
Loading...
Download File
Download File
Page Text
________________ ૪૧૬ આગમિક વ્યાખ્યાઓ વૃત્તિની રચનાનું સ્થાન અણહિલપાટક નગર (દોહિંડ શેઠનું ધ૨) છે તથા સમાપ્તિનો समय वि.सं. ११२८ छे : विश्रुतस्य महीपीठे, बृहद्‌गच्छस्य मण्डनम् । श्रीमान् विहारुकप्रष्ठः सूरिरुद्योतनाभिधः ॥ ९ ॥ शिष्यस्तस्याऽऽम्रदेवोऽभूदुपाध्यायः सतां मतः । यत्रैकान्तगुणापूर्णे, दोषैर्लेभे पदं न तु ॥ १० ॥ श्रीनेमिचन्द्रसूरिरुद्धृतवान् वृत्तिकां तद्विनेयः । गुरुसोदर्य श्रीमन्मुनिचन्द्राचार्यवचनेन ॥ ११ ॥ अणहिलपाटकनगरे, दोहडिसच्छ्रेष्ठिसत्कवसतौ च । सन्तिष्ठता कृतेयं, नवकरहरवत्सरे चैव ॥ १३ ॥ વૃત્તિનું ગ્રંથમાન ૧૨૦૦૦ શ્ર્લોકપ્રમાણ છે : अनुष्टुभां सहस्त्राणि, गणितक्रिययाऽभवन् । द्वादश ग्रन्थमानं तु, वृत्तेरस्या विनिश्चितम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy