SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ૩ ૨૯ જિનભદ્રકૃત વિશેષાવશ્યક-સ્વોપજ્ઞવૃત્તિ तानेव प्रणिपत्यातः परमविशिष्टविवरणं क्रियते । कोट्यार्यवादिगणिना मन्दधिया शक्तिमनपेक्ष्य ॥१॥ संघटनमात्रमेतत् स्थूलकमतिसूक्ष्मविवरणपटस्य ।। शिवभक्त्युपतलुब्धकनेत्रवदिदमननुरूपमपि ॥ २ ॥ सुमतिस्वमतिस्मरणादर्शपरानुवचनोपयोगवेलायाम् । मद्वदुपयुज्यते चेत् गृह्णन्त्वलसास्ततोऽन्येऽपि ॥ ३ ॥ ભગવાન મહાવીરના સાતમા ગણધરની વક્તવ્યતાનાં નિરૂપણનું ઉદ્ઘાટન કરતાં ટીકાકાર કોટ્યાર્યવાદિગણિ કહે છે : अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपञ्चः ।। આચાર્ય કોઢાર્યવાદિગણની નિરૂપણશૈલી પણ આચાર્ય જિનભદ્રની શૈલીની જેવી જ પ્રસન્ન તથા સુબોધ છે. વિષય- વિસ્તાર થોડો વધારે છે પણ ક્યાંક-ક્યાંક. કોટ્યાર્કકૃત વિવરણના કેટલાક નમૂના નીચે ઉદ્ધત કરવામાં આવે છે. "ते पव्वइए सोउं.....' वगेरे सनम ५२वासंबंधी थामोनुं व्याण्यान २di मायार्थ सणेछ : 'हे मौर्यपुत्र ! आयुष्मन् ! काश्यप ! त्वं मन्यसे नारका: संक्लिष्टाः...... कर्मवशतया परतन्त्रत्वात् स्वयं च दुःखसंतप्तत्वात्, इहागन्तुमशक्ता अस्माकमप्यनेन शरीरेण तत्र गन्तुं कर्मवशतयैवाशक्तत्वात् प्रत्यक्षीकरणोपायासम्भवाद् आगमगम्या एव श्रुतिस्मृतिग्रन्थेषु श्रूयमाणा श्रद्धेयाः भवन्तु । ये पुनरमी देवास्ते स्वच्छन्दचारिण: कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति किमिह नागच्छन्तीत्यभिप्राय: अवश्यं न सन्ति येनास्मादृशानां प्रत्यक्षा न भवन्ति अतो न सन्ति देवाः,......२ ___'तम्हा जं मुत्तसुहं....'नी व्यायामां मायार्थ मोक्षना स्१३५ ५२ प्राश पाउdi 58 छ : _ 'मुक्तसुखं तत्त्वं परमार्थः, निष्प्रतीकारप्रसूतित्वात्, परित्यक्यसर्वलोकयात्रावृत्तान्तनिःसङ्गयतिसुखवत्, उक्तं च - निर्जितमदमदनानां वाक्कायमनोविकाररहितानाम् । विनिवृत्तपराशानामिहैव मोक्षः सुविहितानाम् ॥ अथवान्यथा परमार्थसुखस्वरूपमात्मन आख्यायते ।। गुरुने सु॥३५ भानतi मायार्थ 'सुयसंस्सत्थो.....'नुं व्याज्यान मा प्रभारी ४३ छ : १. पृ. ४१३. २. ५.४१४. 3. पृ. ४५४. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001313
Book TitleAgamik Vyakhyao Jain History Series 3
Original Sutra AuthorN/A
AuthorMohanlal Mehta
Publisher108 jain Tirth Darshan Trust
Publication Year2007
Total Pages546
LanguageGujarati
ClassificationBook_Gujarati, Agam, Canon, History, & agam_related_other_literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy