SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ ४५ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वय दृष्टान्तः । ४६ साध्याभावे साधनाभावो यत्र कथ्यते स व्यतिरेकदृष्टान्तः । ५० हेतोरुपसंहार उपनयः । ५१ प्रतिज्ञायास्तु निगमनम् । ५२ तदनुमानं द्वेधा । ५३ स्वार्थपरार्थ भेदात् । परीक्षामुख सूत्र ५४ स्वार्थमुक्त लक्षणम् । ५५ परार्थं तु तदर्थपरामर्शिवचनाज्जातम् । ५६ तद्वचनमपि तद्धेतुत्वात् । ५७ स हेतु धोपलब्ध्यनुपलब्धि भेदात् । ५८ उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । ५६ अविरुद्धोपलब्धिविधी षोढा व्याप्यकार्य कारण पूर्वोत्तर सहचर भेदात् । रसादेकसामग्रयनुमानेन रूपानुमानमिच्छद्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये । ६० तदु ६१ न च पूर्वोत्तर चारिणोस्तादात्म्यं त्पत्तिकाल व्यवधाने तदनुपलब्धेः । ६२ भाव्यतीतयोर्मरण जाग्रद्बोधयोरपि नारि बोधी प्रति हेतुत्वम् । ६३ तद्वयापाराश्रितं हि तद्भावभावित्वम् | ६४ सहचारिणोरपि परस्परपरिहारेणावस्था नात्सहोत्पादाच्च । ६५ परिणामी शब्दः कृतकत्वात्, य एवं स एवं दृष्टो यथा घटः कृतकश्चायम्, तस्मापरिणामी, यस्तु न परिणामी स न कृतको दृष्टो यथा बन्ध्यास्तनन्धया, कृतकश्चायम्, तस्मात्परिणामी | Jain Education International ७० ६६ अस्त्यत्र देहिनि बुद्धिर्व्याहारादेः । ६७ अस्त्यत्र छाया छत्रात् । ६८ उदेष्यति शकटं कृतिकोदयात् । ६६ उदगाद्भरणिः प्राक्तत एव । अस्त्यत्र मातुलिंगे रूपं रसात् । ७१ विरुद्धतदुपलब्धिः प्रतिषेधे तथा । ७२ नास्त्यत्र शीतस्पर्श प्रौष्ण्यात् । ७३ नास्त्यत्र शीतस्पर्शो धूमात् । ७४ नास्मिन् शरीरिणि सुखमस्ति हृदय ६२५ शल्यात् । ७५ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ७६ नोदगाद्भरणिर्मुहूर्तात्पूर्वं पुष्योदयात् । ७७ नास्त्यत्र भित्तौ परभागाभावोऽवग्भिागदर्शनात् । ७८ श्रविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभावव्यापक कार्यकारण पूर्वोत्तर सहचरानुपलम्भभेदात् । ७६ नास्त्यत्र भूतले घटोऽनुपलब्धेः । नास्त्यत्र शिशपा वृक्षानुपलब्धेः । ८० ८१ नास्त्यत्राप्रतिबद्धसामर्थ्योऽग्निर्धू मानुप लब्धेः । ८२ नास्त्यत्र धूमोऽनग्नेः । ८३ न भविष्यति मुहूर्तान्त शकटं कृत्तिकोदयानुपलब्धेः । ८४ नोदगाद्भरणिर्मुहूर्तात्प्राक् तत एव । ८५ नास्त्यत्र समतुलायामुन्नामो नामानुपलब्धेः । ८६ विरुद्धानुपलब्धिर्विधौ त्रेधा विरुद्धकार्यं कारणस्वभावानुपलब्धि भेदात् । For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy