SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ ६२४ प्रमेयकमलमार्तण्डे ६ यथा स एवायं देवदत्तः । ३१ अग्निमानयं देशः परिणामी शब्द इति ७ गो सहशो गवयः । यथा। ८ गोविलक्षणो महिषः । ३२ व्याप्तौ तु साध्यं धर्म एव । ६ इदमस्माद् दूरम् । ३३ अन्यथा तदघटनात् । १० वृक्षोऽय मित्यादि। ३४ साध्यधर्माधारसन्देहापनोदाय गम्यमान११ उपलंभानुपलंभ निमित्तं व्याप्तिज्ञानमूहः । स्यापि पक्षस्य वचनम् । १२ इदमस्मिन्सत्वेव भवत्यसति न भवत्येवेति ३५ साध्यमिरिण साधनधर्मावबोधनाय पक्ष धर्मोपसंहारवत् । च। १३ यथाऽग्रावेव धूमस्तदभावे न भवत्येवेति च । ३६ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न पक्षयति। १४ साधनात्साध्य विज्ञान मनुमानम् । १५ साध्याविनाभावित्वेन निश्चितो हेतुः । ३७ एतद्वयमेवानुमानांगं नोदाहरणम् । १६ सहक्रमभावनियमोऽविना भावः । ३८ न हि तत्साध्यप्रतिपत्त्यंगं तत्र यथोक्त हेतोरेव व्यापारात् । १७ सहचारिणोाप्यव्यापकयोश्च सहभावः । ३६ तदविनाभाव निश्चयार्थ वा विपक्ष १८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रम बाधकादेव तत्सिद्धेः। भावः। ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्ति१६ तत्तिन्निर्णयः । स्तत्रापि तद्विप्रतिपत्तावनस्थानं स्यात् २० इष्टमबाधितमसिद्ध साध्यम् । दृष्टान्तान्तरापेक्षणात् । २१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा | ४१ नापि व्याप्ति स्मरणार्थ तथाविध हेतु - स्यादित्य सिद्धपदम् । प्रयोगादेव २२ अनिष्टाध्यक्षादिबाधितयोः साध्यत्वं ४२ तत्परिमभिधीयमानं साध्यमिरिण साध्य__माभूदितीष्टाबाधित वचनम् । साधने सन्देहयति । २३ न चासिद्धवदिष्टं प्रतिवादिनः। ४३ कुतोऽन्यथोपनय निगमने । २४ प्रत्यायनाय हीच्छा वक्तुरेव । ४४ न च ते तदंगे साध्यमिरिण हेतुसाध्यो२५ साध्यं धर्मः क्वचित्तद्विशिष्टो वा धर्मी। वचनादेवासंशयात् । २६ पक्ष इति यावत् । ४५ समर्थनं वा वरं हेतु रूपमनुमानावयवो २७ प्रसिद्धो धर्मी। वास्तु साध्ये तदुपयोगात् । २८ विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये । ४६ बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासी २६ अस्ति सर्वज्ञो नास्ति खरविषाणम् । न वादेऽनुपयोगात् । ३० प्रमाणोभयसिद्ध तु साध्यधर्म विशिष्टता।। ४७ दृष्टान्तो द्वधा अन्वयव्यतिरेक भेदात् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy