SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ परीक्षामुख सूत्र पाठः प्रथम परिच्छेदः प्रमाणादर्थ संसिद्धिस्तदाभासाद्विपर्ययः । इति वक्ष्ये तयोर्लक्ष्म सिद्धमल्पलधीयसः ॥१॥ १ स्वापूर्वार्थ व्यवसायात्मकं ज्ञानं प्रमाणम् ।। ५ इन्द्रियानिन्द्रियनिमित्तं देशतः सांव्यव२ हिताहित प्राप्ति परिहार समर्थं हि प्रमाणं- हारिकम् ।। ततो ज्ञानमेव तत् । ६ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत् । ३ तन्निश्चयात्मकं समारोप विरुद्धत्वादनु- ७ तदन्वय व्यतिरेकानु विधानाभावाच्च मानवत् । केशोण्डुक ज्ञान वन्नक्तञ्चरज्ञानवच्च । ४ अनिश्चितोऽपूर्वार्थः।। ८ अतज्जन्यमपि तत्प्रकाशकं प्रदीपवत् । ५ दृष्टोऽपि समारोपात्तादृक् । ६ स्वावरण क्षयोपशमलक्षण योग्यतया हि ६ स्वोन्मुखतया प्रतिभासनं स्वस्य व्यव- | प्रति नियतमर्थ व्यवस्थापयति । सायः । १० कारणस्य च परिच्छेद्यत्वे करणादिना ७ अथस्येव तदुन्मुखतया। व्यभिचारः। ८ घटमहमात्मना वेद्मि। ११ सामग्रीविशेषविश्लेषिताखिलावरणमती - ६ कर्मवत्कर्तृकरण क्रिया प्रतीतेः। न्द्रियमशेषतो मुख्यम् । १२ सावरणत्वे करणजन्यत्वे च प्रतिबन्ध१० शब्दानुच्चारणेऽपि स्वस्यानुभवनमर्थवत् । सम्भवात् । ११ को वा तत्प्रतिभासिनमर्थमध्यक्षमिच्छंस्तदेव तथा नेच्छेत् । अथ तृतीयः परिच्छेदः १२ प्रदीपवत् । १ परोक्षमितरत् । १३ तत्प्रामाण्यं स्वतः परतश्चेति । २ प्रत्यक्षादिनिमित्त स्मृति प्रत्यभिज्ञानतर्का नुमानागमभेदम् । अथ द्वितीय परिच्छेदः ३ संस्कारोबोधनिबन्धना तदित्याकारा १ तद्वधा। स्मृतिः। २ प्रत्यक्षेतर भेदात् । ४ स देवदत्तो यथा। . ३ विशदं प्रत्यक्षम् । ५ दर्शन स्मरण कारणकं सङ्कलनं प्रत्यभि४ प्रतीत्यन्तराव्यवधानेन विशेषवत्तया वा ज्ञानम्, तदेवेदं, तत्सदृशं, तद्विलक्षणं, प्रतिभासनं वैशद्यम् । तत्प्रतियोगीत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy