SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ [२०] ६८ उदेष्यति शकटं कृतिकोदयात् । ८७ यथास्मिन् प्राणिनि व्याधि विशेषोस्ति ६६ उदगाद्भरणिः प्राक्तत एव । निरामयचेष्टानुपलब्धेः। ७० अस्त्यत्र मातलिगे रूपं रसात । ८८ अस्त्यत्र देहिनि दुःख मिष्टसंयोगाभावात् । ७१ विरुद्धतदुपलब्धि: प्रतिषेधे तथा। ८६ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानु७२ नास्त्यत्र शीतस्पर्श प्रोष्ण्यात् । पलब्धेः । ७३ नास्त्यत्र शीतस्पर्शो धूमात् । ६० परम्परया सम्भवत्साधनमत्रैवान्तर्भाव७४ नास्मिन् शरीरिणि सुखमस्ति हृदय नीयम् । शल्यात्। ६१ अभूदत्र चक्रे शिवकः स्थासात् । ७५ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् । ६२ कार्य कार्यमविरुद्ध कार्योपलब्धौ । ७६ नोदगाद्भरणिर्मुहूर्तात्पूर्वं पुष्योदयात् । ७७ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भाग ९३ नास्यत्र गुहायाम् मृगक्रीडनं मृगारिसं शब्दनात् कारणविरुद्धकार्य विरुद्ध कार्योदर्शनात् । पलब्धौ यथा। ७८ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभाव १४ व्युत्पन्न प्रयोगस्तु तथोपपत्त्याऽन्यथानुपव्यापक कार्यकारण पूर्वोत्तर सहचरानु पत्त्यैव वा। पलम्भभेदात् । ६५ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्ते७६ नास्त्यत्र भूतले घटोऽनुपलब्धेः । धूमवत्त्वान्यथानुपपत्ते । ८० नास्त्यत्र शिंशपा वृक्षानुपलब्धेः । ६६ हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते ८१ नास्त्यत्राप्रतिबद्धसामोऽग्निधूं मानुपलब्धः । सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते । ८२ नास्त्यत्र धूमोऽनग्नेः । ६७ तावता च साध्यसिद्धिः। ८३ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदया- ६८ तेन पक्षस्तदाधार सूचनायोक्तः । नुपलब्धेः । ६६ प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः । ८४ नोदगाद्भरणिमुहूर्तात्प्राक् तत एव । १०० सहज योग्यता संकेत वशाद्धि शब्दादयो८५ नास्त्यत्र समतुलायामुन्नामो नामानु- वस्तुप्रतिपत्ति हेतवः । पलब्धेः । | १०१ यथा मेर्वादयः सन्ति । ८६ विरुद्धानुपलब्धिविधौ त्रेधा विरुद्ध कार्य कारणस्वभावानुपलब्धि भेदात् । इति तृतीय परिच्छेदः समाप्तः वस्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy