________________
[२०] ६८ उदेष्यति शकटं कृतिकोदयात् ।
८७ यथास्मिन् प्राणिनि व्याधि विशेषोस्ति ६६ उदगाद्भरणिः प्राक्तत एव ।
निरामयचेष्टानुपलब्धेः। ७० अस्त्यत्र मातलिगे रूपं रसात ।
८८ अस्त्यत्र देहिनि दुःख मिष्टसंयोगाभावात् । ७१ विरुद्धतदुपलब्धि: प्रतिषेधे तथा।
८६ अनेकान्तात्मकं वस्त्वेकान्तस्वरूपानु७२ नास्त्यत्र शीतस्पर्श प्रोष्ण्यात् ।
पलब्धेः । ७३ नास्त्यत्र शीतस्पर्शो धूमात् ।
६० परम्परया सम्भवत्साधनमत्रैवान्तर्भाव७४ नास्मिन् शरीरिणि सुखमस्ति हृदय
नीयम् । शल्यात्।
६१ अभूदत्र चक्रे शिवकः स्थासात् । ७५ नोदेष्यति मुहूर्तान्ते शकटं रेवत्युदयात् ।
६२ कार्य कार्यमविरुद्ध कार्योपलब्धौ । ७६ नोदगाद्भरणिर्मुहूर्तात्पूर्वं पुष्योदयात् । ७७ नास्त्यत्र भित्तौ परभागाभावोऽर्वाग्भाग
९३ नास्यत्र गुहायाम् मृगक्रीडनं मृगारिसं
शब्दनात् कारणविरुद्धकार्य विरुद्ध कार्योदर्शनात् ।
पलब्धौ यथा। ७८ अविरुद्धानुपलब्धिः प्रतिषेधे सप्तधा स्वभाव
१४ व्युत्पन्न प्रयोगस्तु तथोपपत्त्याऽन्यथानुपव्यापक कार्यकारण पूर्वोत्तर सहचरानु
पत्त्यैव वा। पलम्भभेदात् ।
६५ अग्निमानयं देशस्तथैव धूमवत्त्वोपपत्ते७६ नास्त्यत्र भूतले घटोऽनुपलब्धेः ।
धूमवत्त्वान्यथानुपपत्ते । ८० नास्त्यत्र शिंशपा वृक्षानुपलब्धेः ।
६६ हेतुप्रयोगो हि यथा व्याप्तिग्रहणं विधीयते ८१ नास्त्यत्राप्रतिबद्धसामोऽग्निधूं मानुपलब्धः ।
सा च तावन्मात्रेण व्युत्पन्नैरवधार्यते । ८२ नास्त्यत्र धूमोऽनग्नेः ।
६७ तावता च साध्यसिद्धिः। ८३ न भविष्यति मुहूर्तान्ते शकटं कृत्तिकोदया- ६८ तेन पक्षस्तदाधार सूचनायोक्तः । नुपलब्धेः ।
६६ प्राप्तवचनादिनिबन्धनमर्थज्ञानमागमः । ८४ नोदगाद्भरणिमुहूर्तात्प्राक् तत एव ।
१०० सहज योग्यता संकेत वशाद्धि शब्दादयो८५ नास्त्यत्र समतुलायामुन्नामो नामानु- वस्तुप्रतिपत्ति हेतवः । पलब्धेः ।
| १०१ यथा मेर्वादयः सन्ति । ८६ विरुद्धानुपलब्धिविधौ त्रेधा विरुद्ध कार्य कारणस्वभावानुपलब्धि भेदात् ।
इति तृतीय परिच्छेदः समाप्तः
वस्तु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org