SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ [१६] ३२ व्याप्तौ तु साध्यं धर्म एव । ४६ साध्याभावे साधनाभावो यत्र कथ्यते स ३३ अन्यथा तदघटनात ।। व्यतिरेकदृष्टान्तः। ३४ साध्यधर्माधारसन्देहापनोदाय गम्यमान- ५० हेतोरुपसंहार उपनयः । स्यापि पक्षस्य वचनम् । ५१ प्रतिज्ञायास्तु निगमनम् । ३५ साध्यमिरिण साधनधर्मावबोधनाय पक्ष- ५२ तदनुमानं द्वधा। धर्मोपसंहारवत् । ५३ स्वार्थपरार्थ भेदात् । ३६ को वा त्रिधा हेतुमुक्त्वा समर्थयमानो न ५४ स्वार्थमुक्त लक्षणम् । पक्षयति । ५५ परार्थं तु तदर्थपरामशिवचनाज्जातम् । ३७ एतद्वयमेवानुमानांगं नोदाहरणम् । ५६ तद्वचनमपि तद्धे तुत्वात् । ३८ न हि तत्साध्यप्रतिपत्त्यंग तत्र यथोक्त ५७ स हेतु धोपलब्ध्यनुपलब्धि भेदात् । हेतोरेव व्यापारात् । ५८ उपलब्धिविधिप्रतिषेधयोरनुपलब्धिश्च । ३६ तदविनाभाव निश्चयार्थं वा विपक्षे ५६ अविरुद्धोपलब्धिविधी षोढा व्याप्यकार्य बाधकादेव तत्सिद्धेः। ___कारण पूर्वोत्तर सहचर भेदात् ।। ४० व्यक्तिरूपं च निदर्शनं सामान्येन तु व्याप्ति- ६० रसादेकसामग्रयनुमानेन रूपानुमानमिच्छ स्तत्रापि तद्विप्रतिपत्तावनस्थानं स्यात् द्भिरिष्टमेव किञ्चित्कारणं हेतुर्यत्र दृष्टान्तरान्तरापेक्षणात् । सामर्थ्याप्रतिबन्धकारणान्तरावैकल्ये। ४१ नापि व्याप्ति स्मरणार्थं तथाविध हेतु | ६१ न च पूर्वोत्तर चारिणोस्तादात्म्यं तदुप्रयोगादेव तत्स्मृते।। त्पत्तिकाल व्यवधाने तदनुपलब्धेः। ४२ तत्परिमभिधीयमानं साध्यमिणि साध्य- ६२ भाव्यतीतयोमरण जाग्रद्बोधयोरपि नारिसाधने सन्देहयति। __ष्टोद्बोधौ प्रति हेतुत्वम् । ४३ कुतोऽन्यथोपनय निगमने । ६३ तद्वयापाराश्रितं हि तद्भावभावित्वम् । ४४ न च ते तदंगे साध्यमिरिण हेतुसाध्यो- ६४ सहचारिणोरपि परस्परपरिहारेणावस्थार्वचनादेवासंशयात् । नात्सहोत्पादाच्च। ४५ समर्थनं वा वरं हेतुरूपमनुमानावयवो ६५ परिणामी शब्दः, कृतकत्वात्, य एवं स वास्तु साध्ये तदुपयोगात्। एवं दृष्टो यथा घटः, कृतकश्चायम्, तस्मा४६ बालव्युत्पत्त्यर्थं तत्त्रयोपगमे शास्त्र एवासी त्परिणामी, यस्तु न परिणामी स न कृतको न वादेऽनुपयोगात् । दृष्टो यथा बन्ध्यास्तनन्धयाः कृतकश्चायम्, ४७ दृष्टान्तो द्वधा अन्वयव्यतिरेक भेदात् ।। तस्मात्परिणामी। ४८ साध्यव्याप्तं साधनं यत्र प्रदर्श्यते सोऽन्वय- ६६ अस्त्यत्र देहिनि बुद्धिाहारादेः । । ६७ अस्त्यत्र छाया छत्रात् । दृष्टान्तः। Jain Education International For Private & Personal Use Only www.jainelibrary.org |
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy