SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ द्वितीय भाग में प्रागत परीक्षामख के सत्र ६ नार्थालोको कारणं परिच्छेद्यत्वात्तमोवत्। । १० वृक्षोऽयमित्यादि । ७ तदन्वय व्यतिरेकानु विधानाभावाच्च । ११ उपलंभानुपलंभ निमित्तं व्याप्तिज्ञानमूहः । केशोण्डुक ज्ञान वन्नक्तञ्चरज्ञानवच्च । १२ इदमस्मिन्सत्येव भवत्यसति न भवत्येवेति ८ प्रतज्जन्यमपि तत्प्रकाशकं प्रदोपवत् । च। है स्वावरण क्षयोपशमलक्षण योग्यतया हि १३ यथाऽग्रावेव धूमस्तदभावे न भवत्येवेति च । प्रतिनियतमर्थ व्यवस्थापयति । १४ साधनात्साध्य विज्ञानमनुमानम् । १० कारणस्य च परिच्छेद्यत्वे करणादिना १५ साध्याविनाभावित्वेन निश्चितो हेतुः। व्यभिचारः। १६ सहक्रमभावनियमोऽविना भावः । ११ सामग्री विशेषविश्लेषिताखिलावरणमती - १७ सहचारिणोाप्यव्यापकयोश्च सहभावः । न्द्रियमशेषतो मुख्यम् । १८ पूर्वोत्तरचारिणोः कार्यकारणयोश्च क्रम१२ सावरणत्वे करणजन्यत्वे च प्रतिबन्ध भावः। सम्भवात् । १६ तर्कात्तन्निर्णयः । द्वितीयः परिच्छेदः समाप्तः २० इष्टमबाधितमसिद्ध साध्यम् । अथ तृतीयः परिच्छेदः २१ सन्दिग्धविपर्यस्ताव्युत्पन्नानां साध्यत्वं यथा १ परोक्ष मितरत् । स्यादित्य सिद्धपदम्। २ प्रत्यक्षादिनिमित्त स्मृति प्रत्यभिज्ञानतर्का २२ अनिष्टाध्यक्षादिबाधितयोः साध्यत्व नुमानागमभेदम् । माभूदितीष्टाबाधित वचनम् । ३ संस्कारोबोधनिबन्धना तदित्याकारा २३ न चासिद्धवदिष्टं प्रतिवादिनः । स्मृतिः । २४ प्रत्यायनाय हीच्छा वक्तुरेव । ४ स देवदत्तो यथा। २५ साध्यं धर्मः क्वचितद्विशिष्टो वा धर्मी। ५ दर्शन स्मरण कारणकं सङ्कलनं प्रत्यभि- २६ पक्ष इति यावत् । ज्ञानम्, तदेवेदं, तत्सदृशं, तद्विलक्षणं, २७ प्रसिद्धो धर्मी। तत्प्रतियोगीत्यादि। २८ विकल्पसिद्ध तस्मिन्सत्तेतरे साध्ये । यथा स एवायं देवदत्तः । २६ अस्ति सर्वज्ञो नास्ति खरविषाणम् । ७ गो सदृशो गवयः। ३० प्रमाणोभय सिद्ध तु साध्यधर्म विशिष्टता। ८ गोविलक्षणो महिषः । ३१ अग्निमानयं देशः परिणामी शब्द इति ६ इदमस्माद् दूरम् । यथा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001277
Book TitlePramey Kamal Marttand Part 2
Original Sutra AuthorPrabhachandracharya
AuthorJinmati Mata
PublisherLala Mussaddilal Jain Charitable Trust Delhi
Publication Year
Total Pages698
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Nyay
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy