SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ (५८) त्रिलोकप्रज्ञप्तिकी प्रस्तावना दोकोडेसं चक्की सुण्णं तेरससु चक्किणो छक्के । सुण्ण तिय चक्कि सुण्णं चक्की दो सुण्ण चक्कि सुण्णो य ॥ ति. प. ४-१२९० चक्की दो सुण्णाई छक्खंडवईण चक्कवट्टीणं । एदे कोट्ठा कमसो संदिट्ठी एक्क दो अंका ॥ ति. प. ४.१२९१. दस सुण्ण पंच केसव छस्सुण्णा केसि सुण्ण केसीओ। तियसुणमेक्ककेसी दो मुण्णं एक्क केसि तिय सुण्णं ॥ ति. प ४-१४१७. वृषभाचा धर्मपर्यन्ता जिनाः पंचदश क्रमात् । निरन्तरास्ततः शून्ये त्रिजिनाश्शून्ययोर्द्वयम् ॥ जिने [ जिनो] शून्यद्वयं तस्माजिनः शून्यद्वयं पुनः । जिने [ जिनो] शून्यं जिनः शून्यं द्वौ जिनेन्द्रौ निरन्तरौ ।। चक्रिणी भरताद्यौ द्वौ तौ शून्यानि त्रयोदश । षट् चक्रिणस्त्रिशून्यानि चक्री शून्यं च चक्रभृत् ॥ ततः शून्यदयं चक्री शून्यं चक्रधरस्ततः । शून्ययोतियं तस्मादिति चक्रधरक्रमः ॥ शून्यानि दश पंचातस्निपृष्टाद्यास्तु केशवाः । शून्यषटकं ततश्चैकः केशवो व्योम केशवः (वाः ॥ त्रिशून्यं केशवश्चैकः शून्यद्वितयमप्यतः । केशवस्त्रीणि शून्यानि केशवानामयं क्रमः ॥ ह. पु. ६०, ३२४-३२९. x X मणिदाणगदा सव्वे बलदेवा केसवा णिदाणगदा । उड्गामी सव्वे बलदेवा केसवा अधोगामी ॥ ति. प. ४-१४३६. अवगा बलदेवास्ते निर्निदाना भवान्तरे । अधोगा सनिदानास्तु केशवाः प्रतिशत्रवः ॥ ह. पु. ६०-२९३. एदम्मि तमिस्से जे विहरते अपरिद्धिया देवा । दिग्मूढा वच्चंते माहप्पेण महद्धियसुराणं ॥ ति. प. ८.६१३. अस्मिन्नल्पर्द्धयो देवा दिग्मूढाश्चिरमासते । महर्द्धिकसुरैः सा कुर्यु स्तद्वधिलधनम् ॥ ह. पु. ५-६८५. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001275
Book TitleTiloy Pannati Part 2
Original Sutra AuthorVrushabhacharya
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1956
Total Pages642
LanguageHindi
ClassificationBook_Devnagari & Geography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy