SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ त्रिलोकप्रज्ञप्तिका अन्य ग्रन्थोंसे तुलना (५७) विप्फुरिदपचवण्णा सहावमउवा य मधुररसजुत्ता । चउरंगुलपरिमाणा तण त्ति जाएदि सुरहिगंधड्डा ।। ति. प. ४-३२२ पंचवर्ण-सुखस्पर्श-सुगन्ध-रस-शब्दकैः । संछन्ना राजते क्षोणी तृणैश्च चतुरंगुलैः ॥ १. ७-७७. x गीदरवेसु सोत्तं रूवे चक्खू सुसोरमे धाणं । जीहा विविहरसेसुं पासे पासिंदियं रमइ ॥ इय अण्णोण्णासत्ता ते जुगला वर गिरंतरे भोगे । सुलभे वि ण संतित्ति इंदियविसएसु पार्वति ॥ ति. प. ४, ३५५-३५६. श्रोत्रं गीतरवे रूपे चक्षुर्घाणं सुसौरभे । जिह्वा मुख [सुख) रसास्वादे सुस्पर्श स्पर्शनं तनोः ॥ अन्योन्यस्य तदासक्तं दंपतीनां निरंतरम् । स्तोकमपि न संतृप्तं मनोऽधिष्ठितमिन्द्रियम् ॥ ह. पु. ७, ९७-९८. X णभगजघंटणिभाणि चंदाइच्चाण मंडलाणि तदा । आसाढपुण्णिमाए दट्ठणं भोगभूमिजा सव्वे ॥ आकसियमदिघोरं उप्पादं जादमेदमिदि मत्ता । पज्जाउला पकंप पत्ता पवणेण पहदरुक्खो व्व ॥ ति. प. ४, ४२३.४२४. तस्य काले प्रजा दृष्ट्वा पौर्णमास्यां सहैव खे। आकाशगजघंटा द्वे चन्द्रादित्यमण्डले ।। आकस्मिकभयोद्विग्नाः स्वमहोत्पातशंकिताः । प्रजाः संभूय पपृच्छुस्तं प्रभु शरणागताः॥ ७,१२६-२७ उबवणवाविजलेणं सित्ता पेच्छंति एक्कभवजाई । तरस णिरिकखणमेत्ते सत्तभवातीद-भाविजादीओ॥ ति. प. ४-८०८. नन्दा भद्रा जया पूर्णेत्यभिख्यामिः क्रमोदिताः । यज्जलाभ्युक्षिता पूर्वी जाति जानन्ति जन्तवः ॥ ताः पवित्रजलापूर्णसर्वपाप-रुजाहराः। परापरभवा सप्त दृश्यन्त यासु पश्यताम् ॥ ह. ५७, ७३-७१. पण्णर सेसु जिणिंदा णिरंतरं दोसु सुण्णया तत्तो । तीसु जिणा दो सुण्णा इगि जिण दो सुग्ण एक्कजिणो ॥ ति. प. ४-१२८८. दो सुण्णा एक्कजिणो इगि सुण्णो इगि जिणो य इगि सुण्णो । दोणि जिणा इदि कोट्ठा णिद्दिट्ठा तित्थकत्ताणं ॥ ति. प. ५-१२८९. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001275
Book TitleTiloy Pannati Part 2
Original Sutra AuthorVrushabhacharya
AuthorA N Upadhye, Hiralal Jain
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1956
Total Pages642
LanguageHindi
ClassificationBook_Devnagari & Geography
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy